पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यायेते यत्पदामोजं प्रशशेषसंज्ञकाः । कृया वा संपदा तात विस्मरामि। च तं प्रभुम् ॥ २४ ॥ स्वप्ने पश्यंति ये रूपमतुलं च मनो इरम् ॥ तेपि सर्वं परित्यज्य ध्यायंते तमहर्निशम्। समीरणः ॥ २६ ॥ सूर्यश्च जलधिवेव स्थगितो भक्तिभावतः । कया वा संपदा पुंत्र विस्मरामि च तं प्रियम् ॥ २७ ॥ वातोयं सूर्यस्तपति यद्भयात् । वर्षतींद्रो ददात्यभिमृत्युश्चरति जंत्रषु ॥ २८ ॥ स्वात्मविषये ग्रहाश्च मुनयः सुराः ॥ २९ ॥ कालस्य कालः संवर्तः संहर्ता |॥ ३० ॥ कया वा संपदा भक्त विस्मरामि न सावित्री सरस्वती न वेदा न च वेदांगाः के वा संतष के शुराः ॥ ३२॥ शका ॥ ३७ दुर्निवारः सूकलथ झालसाध्यं जगत्सु च ॥ उत्तिष्ठ मथुरां गच्छ सुखं वत्स मनोहरम् ॥ ३६ ॥ ब्रजवासं परित्यज्य भव्छ गुमनोत्सुकःसुचिरं कृष्णविच्छेदो दुःखाय न सुखाय च॥ ३६ ॥ पश्यं चंद्रमुखं तस्य जन्ममृत्युजरापहम् ॥ राधिकावचनं ॥९५ ॥ श्रीनारायण उवाच ॥ ॥ श्रीकृष्णस्मरणं कृत्वा गम|J झ|नोन्शूदैवम्। नेतं राधापदांभोजे शिरसा पुलकांचितम्। १ ॥ उवाच माधवी गोपी रुदंती प्रेयविह्वलाअ ॥ भुक्तं रुदंतसुचेछ ॥ ॥ माधव्युवाच ॥ उद्धव शृणु वक्ष्यामि क्षणं तिष्ठ यथोचितम् । निगूढं परमं ज्ञानं यत्ते मनङ्क ॥ ३ ॥ सुदुर्लभं पुराणेषु वेदेषु गोपनीयकम् । प्रश्नं कुरु महाभाग राधिकां त्रिजगत्प्रभुम्। ४ । इ सा च गोपीशा ॥ उदव उवाच ॥॥ एकाकी | वै