पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|s सनदीपित सा निमंत्रितया वसुना कृष्णोपनयनावषि ॥ ३७ गृहीत्वा सषडं कृष्णं संगेि मंगलकर्मणि ॥ सनंदः परमा) छ। नदो मुदा यास्यति गोकुलम् ॥ ३८॥ आगत्य कृष्ण बुदितः प्रणम्य मातरं पुनः ॥ नक्तमायांस्यति शुदा पुण्यं धंदावनं वनम् ॥|ङ |॥ ३४ ॥ अचिराद्वक्ष्यसि सति श्रीकृष्णसुखपंकजम्। सव विरहदुःखं च संत्यक्ष्यसि च सांप्रतम् ॥ 8• सुस्थिरा भव मातस्त्वं । त्यज शोकं सुदारुणम् ॥ वह्निशुद्धांशुकं रम्यं परिधाय प्रहर्षिता ॥ ४१ ॥ अमूल्यरत्रनिर्माणभूषणग्रहणं कुरु ॥ वृहाण चंद स्लिघं। कस्तूरीकुंकुमान्वितम् ॥ ४२॥ कुरुष्व केशसंस्कारं मालतीमाल्यभूषितम् ॥ मुवेषं कुरु कल्याणि गुंडे च चित्रपत्रकम् । ॥ ४३ ॥ “ |सिंदूरबिंदु सीमंते कस्तूरीचंदुनान्वितम् ॥ अलक्तकाक्तं चरणं युक्तं यावकभूषणैः ॥ ८४ ॥ कुरुष्व तिष्ठ चोत्तिष्ठ रत्नसिंहासने वरे॥ सपंकृपंकजं तल्पं त्यज साईं शुचा सति ॥ ३९ ॥ मुंक्ष्व कृष्णेन मनसा विशुद्धं मधुरं मधु ॥ संस्कृतं भासितं तोये तांबूलं च इवासितस् ॥ ६६ ॥ रत्नेंद्रसारनिर्माणपर्यके सुमनोहरे ॥ वह्निशुद्धांशुकांते च मालतीमाल्यभूषिते ॥ ३७ ॥ सुगंधियुक्ते कस्तूरी | | जातीचंपकचंदनैः ॥ प्रेरितो मालतीमाल्यहीरहारविभूषिते ॥ ४८॥ मणमुक्तामाणिक्यसुंदरेश्च परिष्कृते ॥ पुष्पमाल्योपधानेछु आ च मंगलादं सुदान्विता ॥ ४९॥ शयनं कुरु देवेशि गोपीभिः सेविता सदा ॥ करोति सेवनं शश्वत्प्रियालिः श्वेतचामरैः ॥ ६० ॥ पदाविंवसेवां च गोपीभक्ता मनोहरे। सद्रत्नसारनिर्माणपर्यके सुमनोहरे ॥६३॥ इत्येवमुक्त्वा स सुने पुनस्तूष्णीं बभूव ह ॥ प्रणम्य पादपञ्च च प्रादिसुरवंदितम् । ६२॥ उद्धवस्य वचः श्रुत्वा सस्मिता राधिका सती ॥ कौतुकं च ददौ तस्मै रत्नदुरांगुलीयकम्। ४॥ ६२ अमूल्यं सुंदरं रम्यं विश्वकर्मविनिर्मितम् । मुखशोभं पीतवर्ण सुदीतं सुप्रदीपवत् ॥ ५४॥ कृष्णाय. वह्निना दत्तम रासमंडले। मणिडलयुग्मं चामूल्यरत्नविनिर्मितम् ॥४० ॥ अमूल्यरत्ननिर्माणं सर्वभूषणमीप्सितम् ॥ वह्निांशुकयुगे रजनिमण लाइ५६ को हीरहारविनिर्माणं हारं च सुमनोहरम् ॥ पुरा दत्तं च मुष्ट्रीत्या कृष्णाय वरुणेन च ॥ ३७ ॥ औडवेंचर्च श्रीकृष्य स्यमंतक प्रदत्तं कौतुकं तस्मै यद्दत्तं हरिणा पुरा ॥ ६८ "के "बदलं च मणि रणसिंहासनं