पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ३. ३ |ासनस्थिताये च तातिथये नमोनमर्ग॥ ६८ ॥ नमो वैकुंठवासिन्यै मदन्यै नमोनमः ॥ बियाधिद्यालये च सरस्वत्यै|| लं• १ , नमोनमः॥ ६९ ॥ सर्वेषयधिदेव्ये च कमलायै नमोनमः । पद्मनाभश्रियाये च पलायै च नमोनमः ॥ ७० ॥ अ• ९२ मात्रे च परायायै नमोनमः ॥ नमः सिंधुमुतायै च मर्यलक्ष्म्यै नमोनमः ॥ ७१ ॥ नारायणप्रिंयायै च नारायण्यै नमोनमः ॥ नमोस्तु विष्णुमायायै वैष्णव्यै च नमोनमः ॥ ७२ ॥ महामायास्वरूपायै संपदायै नमोनमः ॥ नमः कल्याणपिण्ये शुभायै च नमोनमः ॥ ७३ ॥ मात्रे चतुर्णां वेदानां सावित्र्यै च नमोनमः ॥ नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमोनमः ॥ ७: तैजसुसर्व देवान पुरा कृतयुगे मुदा अधिष्ठानकृतायै च प्रकृत्यै च नमोनमः ॥ ७६ |च रम्यायै निर्गुणायै नमोनमः॥७६॥ नमो निद्रास्वरूपाये निर्गुणायै नमोनमः ॥ नमो दक्षमुतायै च नमः सत्यै नमोनमः ॥ ७७॥ नमः शैलसुतये च पार्वत्ये च नमोनमः ॥ नमोनमस्तपस्विन्ये धूमाये च नमोनमः॥७८ निराहारस्वरूपाये ह्यप iयै नमोनमः । गौरीलोकविलासिन्यै नमो गेयै नमोनमः ॥ ७९॥ नमः कैलासवासिन्ये माहेश्वथै नमोनमः ॥ निद्रये च इयायै च श्रदायै च नमोनमः ॥ ८० ॥ नमो धृत्यै शमाये च लवायै च नमोनमः । तृष्णायै भृत्स्वरूपायेस्थितिकत्र्यै नमोनमः॥ ८१ ॥ नमः संहाररूपिण्ये महामायै नमोनमः ॥ भयायै चाभयाये च मुक्तिदायै नमोनमः॥८२॥ नमः स्वधायै स्वाशये रात्ये त्यै नमोनमः ॥ नमस्तुष्टयै च पुष्यै च द्यायै च नमो नमः ॥ ८३ ॥ नमो निद्रास्वरूपायै श्रद्धयै च नमोनमः । क्षुत्पिपासास्व पायै लाये च नमोनमः॥ ८४ ॥ नमो धृत्यै क्षमायै च चेतनायै नमोनमः ॥ सर्वशक्तिस्वरूपिण्ये सर्वमात्रे नमोनमः ॥ ८६॥ ॐ दाइवषये भद्रायै च नमोनमः ॥ शोभाये पूर्णचेदं च शरत्पते नमोनमः ॥८६ । नास्ति भेदोयथा देवि दुग्धधावल्ययोः ॥ ययैव गंधभूम्योम यथैव अकरोत्ययोः ॥८७॥ ययैव शब्दनभसोज्योतिःश्वर्यकयोर्यथा॥ लोके वेदे पुराणे च रामा ११२४ ॥ ८८ चेतनं कुरु कयाणि देहि मामुत्तरं खति । इत्युक्त्वा चोदकस्तत्र प्रणनाम पुनः पुनः ॥ ८९ ॥