पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्चिशाखसडकैः ॥ ४३ हारोपरि विचित्रं च रम्यं वृन्दावनं वनम् । कदंबकाननं रम्यं तदा ७. सुरम्यं ८ रक्षितं गोपिकाली स्वच्छंदाचरणैः शतदभितैर्बलिभिर्मुदा ॥ ४९ ॥ तद्वारं शुरतो दृष्ट्स विलंघ्य च जगाम सः । द्वितीयं सुखंच्य ॥ ६०॥ द्वारं चतुर्थं संप्राप्य सर्वस्माच विलक्षणम् । तत्पश्चात्पंचमं द्वारं ददर्श चित्रमुत्तमम् ॥ ६१ ॥ द्वार किं च प्रययौ सर्वत्र रुचिरं परम् ॥ रामरावणयोर्युदं भित्तिचित्रं मनोहरम् ॥ ६२॥ दशावतारं विष्णोश्च कृत्रिम रासमंडलम् यमुनां जलकेलिं च रचितां विश्वकर्मणा च ॥२॥ सबलदंडहस्तेन हीरकैर्भूषितेन च ॥ मणद्वमुक्तामाणिक्यहीरहारान्वितेन च ॥६८॥ माधवी तत्प्रधाना सा पप्रच्छ सांप्रतं च स्थाप्य तं मुदा ॥ ६७ ॐ श्रुत्वा मंगलवार्ता च राधाप्रियसखीगणैः ॥ कृत्वा शंखध्वनिं घंटामृदंगपटहस्वनम् । ६८॥ कृत्वा निमंछले नं शीलसुदवं प्रियमागतम् ॥ दृष्टा प्रवेशयामास राधाभ्यंतरमुत्तमम् ॥ १९ ॥ अमूल्यरत्ननिर्माणं गत्वा मंदिखत्तमम् ॥ ददर्श पुरतो छु। राघ,हुङ्ग चंद्रकलोपमाम ॥ ६० ॥ सुपकपद्मनेत्रां च शयानां शोकमूर्छिताम् ॥ रुदंतीं रक्तवदनां किं च ॥ ६३॥ निषेधं च निराहारां सुवर्णवर्णकुंडलाम् ॥ ष्किताधरकंठं च किंचिन्निभ्याससंयुताम् । ६२॥ प्रणनाम व तां दृष्ट्स भकिनम्रात्मकंधरः । पुलकांचितसाग भक्त्या भक्तः स उद्धवः ॥ ६३ ॥ ॥ उदव उवाच। । वंदे राधापदांभोजं ब्रह्मादिसुर नदितम् । यत्कीर्तिकीर्तनेनेवशुनाति भुवनत्रयम् ॥ ६७॥ नमो गोकुलवासिन्ये राधिकायै नमोनुमः । शतश्रृंगनिवासिन्ये चंद्रव स्ये मोनस ॥ ६४ ॥ तुलसीवनवासिन्ये धंदारण्यै नमोनमः ॥ रासमंडलवासिन्यै रासेश्रयै नमोनमः ॥ ६६ ॥ विवेकमतयः सविलासिने इष्णयै च नमोनमः ॥ ६७ ॥ नमः इणभिषमै च राताियै ष नमोनमः ।