पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• मास सादरं च पुनःपुनः २७॥सनाथास्य यशोदां च रोणि गोपबालकान् ॥ बृदान्गोपालिकाः सर्वाः प्रययुः सं• ४ छ, E ॥ २६' ददर्श रासं रुचिरं चंद्रमंडलवर्तुलम् । श्रीरामकदलीस्तंभशतकैरुपशोभितम् ॥ २६ ॥ युक्तेश्च स्निग्धवसनैशंदना भ• ९२ न च पंचवैः ।।-पद्दस्रनिबदेय श्रीयुक्तमाल्यजालकैः २७॥ दघिलाजफलैः पटैः पुष्पैर्दूवांकुरैरपि ॥ चंदनागुरुकस्तूरीकुंकुचैः ॥ २८॥ वेष्टितं रक्षितं यत्नाद्रोपिकानां त्रिकोटिभिः॥ त्रिलकैः सुंदरे रम्यैः संसिक्तं रतिमंदिरेः ॥२९॥ ल्क्षगोपे परितं कृष्णागमनशंकितैः ॥यमुनां दक्षिणां कृत्वा प्रययौ मालतीवनम् ॥ ३०॥ चंदनानां चंपकानां यूथिकानां तथैव च ॥ तीमाधवीनां च वनं कृत्वा प्रदक्षिणम् ॥ ३३॥ बकुलानां वंजुलानामशोकानां च काननम् । मछिकानां पलांशानां शिरी पाणं तथैव च ॥ ३२ ॥ धात्रीणां कांचनानां च फर्णिकानां वनं तथा॥ नागेश्वराणां विपिनं लवंगानां तथैव च ॥ ३३ ॥ वनं च शालतालानां हिंतालान, वनं तथा ॥ पनसानां रसालानां लांगलीनां मनोहरम् ॥ ३८ ॥ मंदारकाननं रम्यं वामं कृत्वा च सत्व रम् ॥ दृझकुंदमं रम्यं संप्राप्य मधुकाननम् ॥ ३४ ॥ पुंस्कोकिलानां शब्देन मधुरेण समन्वितम् ॥ मधुव्रतसमूहानां मधुरध्वनि पूरितम् ॥ ३६॥ वन्यवृतैः परिवृतं माध्वीकधारमीप्सितम् । वातेन वन्यपुष्पाणां परितः सुरभीकृतम् ॥ ३७ ॥ तद्वश्वा राजमार्गेण शोदोन सभतम् ॥ ययौ शीघ्र निरुद्विग्नं रहस्यं बदरीवनम् ॥ ३८॥ श्रीफलानां च निंबानां नारिंगाणां वनं तथा ॥ पझानां क| ॥ तदेव वामतः कृत्वा विवेश ल वसिषाधन ने लश रोश मिशन सभा , श्रीम tशुपमं सुखम् । गोप्यं संकेतमार्ग च रकैः परिरक्षितम् ॥ २ ॥ नानाचित्रविचित्राढमं निर्मिवं विश्वकर्मा ॥ मणींद्र पुस ६ ॥ रत्नॅबसाररचितं रत्नस्तंभैः शोभितम् । रत्नसोपानसंसकमंदिरेष मनोहर ॥ १७ ॥ २१ कतैः परिशोभितश्च वह्निभिश्च पताकाभिः परिष्कृतम् ॥ ६६॥ सप्रत्यक्षोई षधिकों तथा