पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क. केइत्येवमुक्त्वा नंदश्च कोडे कृष्णे चकार ः नेत्रशूणां च घृणेन तं सिषेच शुचान्वितः ॥ ८८ कुटुंब तऍडयुगं कृत्वा वक्षसि ऑ। सं• ४ उ. |मोइतः ॥ सानंदः परमानंदो भगवांस्तमुवाच सः ॥ ८१ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड, उत्तरभागे नारायण — २१०॥ ॐ अ• ९१ ॥ निषेकेन पारिष्वंगो विभेदस्तेन वा भवेत् ॥ झुणेन दर्शनं तेन |निषेकः केन वार्यते ॥१॥ गमनागमनाथं चाप्युद्धवः कृथयिष्यति । प्रस्थापयामि तं शीघ्र विज्ञास्यसि ततः पितः २। यशोदांझ ॥ ३ ॥ एतस्मिन्नंतरे तत्र वसुदेवश्च देवकी ॥lछ च बलदेवश्चोदवश्च तथा—श्च सत्वरम् ॥ ३ ॥ ॥ वसुदेव उवाच ॥ गच्छ वत्सस्तेयं यथा मम ॥ ८॥ द्वारभूता गोकुलाच्च मथुरा नास्ति बांधवः ॥ महोत्सवे सदानंदे नंद द्रक्ष्यसि पुत्रकम् ॥ ६ ॥, ॥ यथायमावयोः पुत्रस्तथैव भवतो ध्रुवम् ॥ सालसः केन हे नंद शुचा देहो हि लक्ष्यते ॥ ७ ॥ एकाद शशाब्दं सबलः स्थित्वा ते मंदिरे सुखम् ॥ कथं स्वल्पदिनेनैव शोकग्रस्तो भविष्यसि ८॥ तिष्ठ पुत्रेण सार्दू चू मथुरायां कियङ् |द्दिनम् । पूर्णचंद्राननं पश्यं जन्म त्वं सफलं कुरु ॥ ९ ॥ ॥॥ गच्छोद्धव सुखं भद्रे भविष्यति तव प्रियम् ॥॥ |प्रहषं गोकुलं गत्वा यशोदां रोहिणीं प्रभुम् ॥ १० ॥ च राधिकां गोपिकागणम् । प्रबोधयाध्यात्मिकेन |मद्दत्तेन च शुक्छिदा ॥ ११॥ नंदस्तिष्ठतु सानंदं मन्मातुराज्ञया शुचा ॥ नंदस्थितिं मद्विनयं यशोदां कथयिष्यसि ण्ड४२१° रम्य उत्तरभागे नारायणनारदसंवादे एकनवतितमोध्यायः ॥.९१ ॥ ॥ श्रीनारायण उवाच ॥ च गणेश्वरम् ॥ ॥२१०॥ श्रीकृष्णप्रेरितो दृष्टः प्रणम्य सजाय सुखं दुः सरलती • भगां च मनसि पयसा सिंगरौ तं मघव ॥ अत्रगम छ|