पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रियाः । रूपवत्यो न कामिन्यो नराथापि न् पिणः॥५८॥नद्यो नः कंदराश्च तडागाश्च सरोवराः। जलपद्मविहीनाश्च जलहीना |घनास्तथा। |अपत्यहीना नार्यस्य कसुक्यो जारसंयुताः । अश्वत्थच्छेदिनः सर्वे वृक्षहीना वसुंधरा।६०॥फलहीनाश्च तरवःशाखाओं |<धविहीनाः फलानि स्वाद्वहीनानि चान्नानि च जलानि च ॥६३मानवाः कूटवक्तारो निर्देशू धर्मवर्जिताः ।तदंते द्वादशाह आदित्याः संहरिष्यंति मानवान् ॥ ६२॥ सर्वाञ्जंतूंश्च तापेन बहुवृष्टया व्रजेश्वर । अवशिष्टा च पृथिवी कथामात्रावशेषिता ॥ ६३ ॥ जुअई दुग्धमुखो बालः पुत्रस्ते कथयामि किम् ॥ ६६॥ नवनीतं घृतं दुग्धं दधि तर्क स्वापराधं मे बालदोषः पदेपदे त्वं पिता तव पुत्रोहं यशोदा जननी मम ॥ ६८ ॥ मदीयं परिहासं च यशोदां हिणीं वद ॥ कुमारास्याच्छतं सर्वं सोहमित्येवमीप्सितम् ॥ ६९॥ कीर्तयिष्यसि तत्सर्वं सर्व गोकुलवासिनम् कालः करोति संसर्ग वेधूनां बंध ॐ कालकृतं तात विस्मयं न व्रजं नज़॥ ७३ ॥ कुतस्त्वं गोकुले वैश्यो नंदो वैश्याधिपो नृपः। वसुदेवसुतोहं च मथुरांयामहो कुतः । ७४ । पित्रा मे कंसभीतेन त्वद्वचं समर्पितः । पितुः परः पिता त्वं च मात मातुः परापि वा ॥ ७४॥ मया.दत्तेन ज्ञानेन पार्व त्या च व्रजेश्वर। त्यज मोहं महाभाग गच्छ तात सुखं गृहम ॥ ७६ ॥ ॥ नंद उवाच । ॥ स्मर वृन्दावनं तात रम्यं पुण्यं महोत्सवम् । गोकुलं गोकुलं रम्यं सुन्दरं यमुनातटम् ॥७७रमणीनां सुरम्यं च खप्रिने रासमंडलम् । गोपालिका गोपबालान्य शोदां रोहिणीं प्रियाम् ॥ ७८ ॥ प्राणाधिकां राधिकां न कथं स्मरसि पुत्रक ॥ वारमेकं स्वल्पदिनं गोकुळं गच्छ वत्सक ॥ ७९ ॥॥