पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. वेदानां मम संसदि । श्रीकृष्णस्य वचः श्रुत्वा मदस्तुष्टाव पार्वतीम् ॥७३॥ स्तोत्रेणानेन विनेंद्र सर्वसंपत्प्रदायिनीम् । वरं तस्मै ददौ दुर्गा I७२ दुर्लभं परमं ज्ञानं वेदे यन्न श्रुतं मुने ॥ राजेंद्रत्वं गोकुले च कृष्णभकिं सुदुर्लभाम् ॥७॥ तदायं चाप परतो मह्त्वं सिद्धमेव च ॥ वरं दत्त्वा ययौ दुर्गा संभाष्य शंभुना सह । जग्मुर्देवाश्च मुनयः स्तुत्वा च नंदनंदुनम् ॥“ |७८ ॥ उवाच नंदं श्रीकृष्णो व्रज नंद व्रजान्वितः । प्रहृष्टस्त्यक्तमोइत्र बोधेन दुर्लभेन च ॥ ७८॥ इति श्रीब्रह्मवैवर्त सदाओ |पुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे श्रीभगवन्नंदसंवादे अष्टाशीतितमोऽध्यायः उवाच ॥ ॥ गच्छगच्छ गृहं गच्छ व्रजराज व्रजं व्रज ॥ सर्वतत्त्वं त्वया ज्ञातं दृष्टाश्च मुनयः सुराः ॥ १॥ श्रुतं मे धन्यमाख्यानं नानाख्यानं सुदुर्लभम् । दुर्गायाः स्तोत्रराजं च जन्मपापनिकृतनम् ॥ २॥ स्थितं तते निगदितं हर्षेण च सुखेन च ॥|४| | नाव चुकुंगेन क्षी च नवम ॥ ६५॥ड नंवं ने बौं तारण पिबेत पद की पग चुंबी तरी लङ्क |ानां समूढं च राधां चापि विशेषतः ॥ एकत्र च स्थितं तेषु बंधुवर्गेषु कर्मणा ॥ ६! इदैवापि सुखं भुक्त्वा गच्छ गोलोकमुत्त मम् ॥ साईं यशोदया तात रोहिण्यां गोपिकागणैः ॥ ७ ॥ गोपानां बालकैः सार्द्र वृषभानेन गोपकैः ॥ राधामात्रा कलावत्यां |राधया सह यास्यसि ॥ ८॥ रथानां शतलकं च गोलोकादागतं पितः। अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् ॥ ९ ॥ क्यमुक्तानां मालाजालविभूषितम् । द्वह्निशुद्धांशुकै रम्यैराच्छन्नं पीतवर्णकैः ॥ १० ॥ पार्षदप्रवरै रम्यैर्वेष्टितं वेतचामरैः । सद्रत्न दर्पणे रम्यैगोपिकाभिश्च गोपकैः॥ वेष्टितं च तदारुह्य कौतुकाद्यास्यसि ध्रुवम् ॥ ११ ॥ त्यक्त्वा च पार्थिवं देहं दिव्यदेहं विधाय हैं। च ॥ अयोनिसंभवा राधा राधामाता कलावती ॥ १२ ॥ यास्यत्येव हि तेनेव नित्यद्देहेन निश्चितूम्॥ पितृणां मानसी कन्याश्च मलावती ॥ १३ ॥धन्या च सीतामाता च दुर्गामाता च मेनका ॥ अयोनिसंभवा दुर्गा तारा सीता च सुन्दरी ॥१४॥झे