पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च संततम् ॥ २८औ गंधया च भूमौ च आकाशे शब्दरूपिणी । शोभास्त्ररूपा चंद्रे च पद्मसंघे च निश्चितम् ॥ २९॥ सृष्टौ सृष्टिस्वरूपा च पालने परिपालका महामारी च संद्वारे जले च जलं पिणी ॥ ३०॥ क्षुत्वं द्या त्वं निद्रा त्वं तृष्णा त्वं बु दिपिणी। तुष्टिस्त्वं चापि पुष्टिस्त्वं शब्दा त्वं च क्षमा स्वयम् ॥ ३१ ॥ शांतिस्त्वं च स्वयं श्रुतिः कांतिस्त्वं कोर्तिरेव च ॥४॥ लच्चा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥ ३२ ॥ सर्वशक्तिस्वरूपा त्वं सर्वसंपत्प्रदायिनी ॥ वेदे निर्वचनीग्रा त्वं त्व.। जानाति कश्चन ॥ ३३ ॥ सहस्रवक्तस्त्वां स्तोतुं न च शक्तः सुरेश्वरि ॥ वेदा न शक्ताः को विद्वान्न च शक्तः सरस्वती॥ ३४ ॥ स्वयं विधाता शक्तो न न च विष्णुः सनातनः ॥ किं स्तौमि पंचवीस्तु रणत्रस्तो महेश्वरि ॥३४ ॥ कृप कुरु महामाये मम् शत्रु झयं कुरु ॥ इत्युक्त्वा च सकरुणं रथस्थे पतिते रणे ॥ ३६ ॥ आविर्बभूव सा दुर्गा सूर्यकोटिसमप्रभा । नारायणेन कृपया प्रेरिता परमात्मना ॥ ३७ ॥ शिवस्य पुरतः शीतं शिवाय च जयाय च ॥ इत्युवाच महादेवी मायाशक्त्यासुरं जहि ॥ ३८ ॥ | ॥ ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि वांछितम् ॥ भवान्वरः सुराणां च जयं तुभ्यं ददाम्यहम् ॥ ३९ |ज्ञ ॥ श्रीमहादेव उवाच ॥ ॥ क्षयो भवतु दैत्यस्य इति मे वरमीश्वर ॥ देहीति वांछितं दुर्गं परमार्थ सनातनि ॥ ४०.|ङ ॥ ॥ हरिं स्मर मंहाभाग जय दैत्यं जगद्वरो ॥ स्वयं विधाता भगवांस्त्वमेव ज्योतिरीश्वरम्॥ ११ ॥ विष्णुर्थेषरूपो बभूव ह ॥ दधार कलया मूर्धा शूलपाणे रथं विभुः ॥ ४२ ॥ उर्वचक्रमयोगं च प्रकृतिं च चकार सः । अत्रं दौ|४| मंत्रपूतसुद्धार ततो रथम् ॥ ४३ ॥. शिवः शत्रं गृहीत्वा च ध्यात्वा विष्णु महेश्वरीम् ॥ जघान त्रिपुरं शीघ्रस पपात महीत ले ॥ ४४ ॥ वृधुवुः शंकरं देव्राध्यक्छुश्च पुष्पवर्षणम् । दुर्गा नस्यै ददौ शूलं पिनाकं विष्णुरेषु च ॥ ३९ ॥“ ब्रह्म शुभाशिषं ॐ सुनयश्यापि हर्षिताः। ननृतुर्देवताः सर्वा जगुर्गंधर्वकिन्नराः ॥ ६६ ॥ एतस्मिन्नंतरे तात स्तबैराजमनुत्तमम् ॥ विघ्नं विश्वकरं शी| ( " " एनबिन से बनी इयर भिमें मंत्र से निधियों ने "गी"