पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

G|मदीयं च निशामय ॥ ७२॥ क्षयो भवेति वाक्यं च मयोक्तं कोपभीतया । वारत्रयं पुनर्वक्तुं वारयामास भास्करः ॥ ३३ ॥ सत्ये चर्चा झापारिपूण्यं यथा पूर्वं यथाधुना ॥ त्रिपादधापि त्रेतायुगं द्विपादो द्वापरे तथा ॥ १e ॥ एकपादध धर्मीयं कलेश्च प्रथमे झरे । शेषः। ॐ कलाषोडशांशः पुनः सत्ये यथा पुरा ॥ ६६ त्रिर्निर्गतं मम मुखात्क्षयस्तेन ततः क्रमात् ॥ पुनरुक्ते च मनसि वारयामास । । छुभास्करः ॥ ६६ ॥ तेनैव हेतुनायं च कुलिशेषे कलामयः । तथा शप्तः स्थितो दुर्गे कुलिशेषे तथा ध्रुवम् ॥ ४७ ॥ एतस्मिन्नंतरे हैं। नद रथम् । गोलोकादागतं वेगादतीव सुन्दरं शुभम् ॥ १८ ॥ अमूल्यरत्ननिर्माणहीरहारपरष्कृतम् । मणिमाणिक्य बँ सुक्ताभिर्वद्यश्वेतंचामरैः॥६९॥ विधूषितं भूषणेश्च रुचिरे रलदर्पणेः नत्वा हरिं हरं वृन्दा ब्रह्मणं सर्वदेवताः॥ १६० ॥ समारुह्य रथं |” अदृष्ट्वा गोलोकं च जगाम सा दुवा जग्मुश्च स्वस्थानं किं धूयः श्रोतुमिच्छसि ॥१९३॥। इति श्रीब्रह्मवैवर्ते महोपुराणे नारायणनारदसं डू उवादे श्रीकृष्णजन्मखण्डउत्तरार्द्धभगवन्नंदसंवादे षडशीतितमोऽध्यायः ॥८६ ॥ ॥ नंद उवाच। ॥ त्वां ज्ञातुं नहि शक्ताश्च वेदा वेदप्रभं स्वछं ॐयम् । सुरा श्रद्धेशशेषाद्या मुनिसिद्धदादयस्तथा ॥ १ ॥ को भवानिति विज्ञातुं परं कौतूहलं मम ॥ तत्सर्व स्वात्मयाथार्यं निर्जने कथयॐ ॐ प्रभो ॥ २ ॥॥ श्रीनारायण उवाच । ॥ एतस्मिन्नंतरे तत्र .कृष्णं द्रष्टुं मुनीश्वराः। आजग्मुः सहसा वत्स ज्वलंतो ब्रह्मतेजसा ॥ ३ ॥छ। ॐ पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरंगिराः । प्रचेताश्च वसिष्ठश्च दुर्वासाः कण्व एव च ॥ ३ ॥ कात्यायनः पाणिनिश्चकणादो गौतम । ॥ सनकश्च सनंदश्च तृतीयश्च सनातनः ॥ ६॥ कपिलश्चासुरिश्चैत्र वायुः पंचशिखस्तथा ।। विश्वामित्रो वाल्मीकिश्च कश्यपश्चओ |पराशरः ॥ ६॥ विभांडको मरीचिम शुक्रोत्रिश्च बृहस्पतिः । गाग्र्यश्वषि तथा वात्स्यो व्यासश्च जैमिनिस्तथा ॥ ७ ॥ मितवायुष्य | || श्रृंगबु याज्ञवल्क्यः शुकस्थाः सोसति शुद्धजटिलो भरद्वाजः सुभद्रकः।८।।मार्केडेयो लोमशश्च आसुरिश्च विटंकणः "अष्टावक्रडू कॅशतानंदो वामदेवश्च भानुरिः ॥ ९ संवर्तयाप्युतथ्यश्च नरोहं चापि नारदः जाबालिः परमधाप्यगस्त्यः पैलं एव च ॥१०॥ झ छेयुधामन्त्रैस्सुखोप्युपमन्युः श्रुतश्रवाः ॥ मैत्रेयश्चपवनश्चैव वररुच्यर्पिरेव च ॥ ११ ॥ तान्दृष्ट सहसोत्थाय नमस्कृत्य बुद्धांजलिः । ॐ