पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। म.के. के. अवगतः॥ ३२ जीवयामि ध्रुवे धर्मे युष्माकं च सादुतः ॥ इत्येवमुक्त्वा सा वृन्दा चेत्युवाच व्रजेश्वर ॥ २३ ॥ तपः सत्यं सं• ५ ३. झ्यदिमम् सत्यं च् विष्णुपूजनं । तेन पुण्येन सद्योत्र द्विजो भवतु विज्वरः ॥ २४ यदि भवेत्सत्यं व्रतं सत्यं तपः शुचि छु

  • २०३॥ } ४४०८६

तेन पुण्येन सत्येन द्विजो भवंतु विज्वरः ॥ २६॥ यदि नारायणः सत्यः सर्वात्मा नित्यविग्रहः ॥ ज्ञानात्मकः शिवः सत्यो द्विजो ॐ भवतु विज्वरः ॥ २६ ॥ ब्रह्म सत्यं च ते देवाः प्रकृतिः परमा यदि ॥ यज्ञः सत्यस्तपः सत्यं द्विजो भवतु विज्वरः॥ २७ ॥ इत्येव ङ |मुक्त्वा सा धंदा धर्म क्रोडे चकार च ॥ ते दृङ् च कलारूपं रुरोद कृपया सती॥ २८ एतस्मिन्नंतरे मूर्तिधर्मभाय शुचा कुलो ॥ निपत्य विष्णुपादे च शिरसा चेत्युवाच सा ॥ २९॥ ॥ मूर्तिरुवाच ॥ ॥ हे नाथ करुणासिंधो दीनबंधो कृपां कुरु छ| तृणं जीवय कांतं मे जगन्नाथ कृपामय ॥ ३०॥ पतिहीना च या नारी पापिनो सा भवार्णवे ॥ यथास्यं चक्षुर्विरतं प्राणीना ॥ त्वयाऽऽयुङ छ|स्तपस् लब्धं यावदायुश्च ब्रह्मणः ॥ देव देहि धर्माय गोलोकं गच्छ सुंदरि ॥ ३९ ॥तन्वानया च तपसा पधान्मां च लभिष्यसि। झपद्मोलोकमागत्य वाराहे च वरानने । वृषभानसुता त्वं च राधाच्छाया भविष्यसि ॥ ३६ ॥ मत्कलांशश्च रापाणस्त्वां विवाहे ग्री छायास्वरूपिणी ॥ ३७॥ विवाहकाले रापाणस्त्वां च छायां ग्रहीष्यति ॥ वां दत्त्वा वास्तवी राधा सांतर्धाना भविष्यतेि॥४॥ अया रापाणभिनी। विष्णोष वचनं श्रुत्वा ददार्वायुय सुंदरी ॥१६०उत्तस्थौ पूर्णधर्मश्च तप्तकांचनसन्निभः । पूर्वस्मात्सुन्दरः ४२० श्रीमान्प्रणनाम परात्परम् ॥ ३१ ॥ ॥ वृन्दोवाच ॥ ॥ देवाः शृणुत मद्वाक्यं दुर्लघ्यं सावधानतः ॥ न हि मिथ्या भवेद्वाक्यैङ्क