पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्यज्य यच्छ वत्स यथासुखम् ॥ इत्येवमुक्त्वा देवी सा तस्थौ तत्र धरा यथा ॥ ६ ॥ आगच्छंतं च संभोजं मायातं बोध/छा नेन च ॥ शशापेति च सा कोपाद्द्रवंधो क्षयो भव ॥ ६ ॥ क्षयो भव दुराचार हे पापिष्ठ क्षयो भव ॥ पुनः शतं स्वयं सूर्यो छ। वारयामास यत्नतः ॥ ७॥ एतस्मिन्नंतरे तात तवैव जगदीश्वराः । आजग्मुरतिसंत्रस्ता ब्रह्मविष्णुशिवादर यः ॥ ८ ॥ धर्म दृष्ट्वा कलारूपं रुरुदुस्रिदशेश्वराः ॥ कृत्वा क्रोडेतीव कृशं कुह्वा भीतं यथा विधुम् । निश्चेष्टं मलिनं दग्धं वज ॥ ९ ॥ ॥ ४ ॥ धर्म जीवय मद्भक्तं रक्ष धर्म पतिव्रते ॥४॥ |॥ ११० ॥ ॥ ह्मोवाच ॥ ॥ ध्वांतपूर्ण बगल मी जनसङ्रे वै | ॥ महादेव उवाच ॥ ॥ प्रनष्टं च जगत्सर्वं विना धर्मेण सुन्दरि ॥ धर्म जीवय भद्रं ते स्वस्ति तेस्तु वरानने ॥ १२ ॥ सूर्य उवाच ॥ ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि वांछितम् ॥ धर्म जीवय भद्रं ते रक्ष सृष्टिं पतिव्रते ॥ १३ ॥४ |॥ ॥ अनंत उवाच । धर्म करोषि तपसा कथं धर्म विहंसि च ॥ धर्म जीवय भद्रं ते सर्वधम भवेत्तव ॥ १४ ॥ द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः । ब्रह्मणा प्रेरितत्रैव निदषश्च विहिंसितः ॥ १६ ॥ महेंद्र उवाच ॥ तपसोपार्जितो धर्मो धर्मेण च फलं नृणाम् । कथं फलं च तपसां यदि धर्मः क्षयं गतः॥ १६ ॥ ॥ वरुण उवाच ॥ | धर्म = ॥ पवन उवाच ॥ ॥ जगत्पूतंॐ |कुरु शुभे घर्म जीवय सांप्रतम् । धर्मे प्रनष्टे तपसां तवापूर्वं विनश्यति ॥ १८॥ ॥ वह्निरुवाच ॥ ॥ स्वधूर्मोपार्जनं कर्तुमाग |तासि च भारतम् । विहंसि धर्ममज्ञात्वा पुनर्जीवय सुंदरि ॥ १९ ॥ ॥ यम उवाच ॥ नने । धर्मानुसारात्फलदो धर्म जीवय सत्वरम् ॥ १२०॥ देवानां वचनं श्रुत्वा समुत्थाय पतिंत्रता ॥ नमस्कृत्यं सुरेशांश्च सानुवा च तपस्विनी॥ २३ ॥॥ वृन्दोवाच ॥ ॥ अहं देव न जानामि धर्म ग्रामणरूपिणम् ॥ कृतः क्षयो मया कोपान्मां पशङ् ७ ॥