पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. निळा शेला यस्य भीताय सुन्दरि ॥ ६१ ॥ तीर्थसारा च सा गंगा पवित्रा सुक्तिदायिनी ॥ जगतां पावनी देवी यस्य ॥ ७२ ॥ पवित्रा तुलसी देवी स्मरणाद्यस्य सेवनात्॥ नवमद्य दिक्पाला भीता यस्य प्रतापतः ॥ ६३ ॥ ब्रह्मां डिषु च सर्वेषु ब्रह्मविष्णुशिवात्मकाः । अन्ये ये ये सुरेशाय शेषाया सुनयस्तथा ॥ ६४ ॥ के चित्कलास्वरूपाधाप्यंशरूपाः केचन । केचित्कलांशाः कृष्णस्य केचिच्च परमात्मनः ॥ ६६ ॥ पतिमिच्छसि कल्याणि प्रकृतेः परमीश्वरम् ॥ गोलोके राधिका साध्यो नान्येषां च कदाचन ॥ ६६ ॥ मां भजस्व महाभागे नृपाणामीश्वरं पतिम् ॥ बळवंतं च देवेभ्यो देवेभ्यश्च वरानने ॥ ६७ ॥ मुखानि यानि कल्याणि त्रिषु लोकेषु संति वै ॥ मुंक्ष्व तान्येव सर्वाणि मत्प्रसादान्न संशयः ॥ ६८॥ सप्तसागरपारे च कांचनी|ऊ। रुचिरा वरे ॥ देवानां क्रीडनार्थाय विधात्रा निर्मिता पुरी ॥ ६९ ॥ तत्रैव गच्छ भद्रं ते रम रामे मया सहे ॥ महेंद्रस्य प्रियवनंछ ॥ ७०॥ गच्छ स्वर्णमयीं लंकां नानारत्नविभूषिताम् । तत्रैव गच्छ भद्रं ते रम रामे मया सह ॥ ७१ ॥ ' |तत्रैव गच्छ भद्रं ते रम रामे मया सह ॥ ७३ ॥ सत्यलोकं ब्रह्मलोकं रम्यं सद्म रहःस्थलम् । तत्रैव गच्छ भद्रं ते रम रामे॥ ४|r७६ ॥ मलयं निलयं रम्यं महेंद्मसारनिर्मितम् । सुगंधियुक्तं सततं शुद्धे चंदनवायुना ॥ ७९॥ मालती यूथिका रम्या केतकी माघीवी तथा ॥ चारुचंपकपुष्पाणां गंधेन सुमनोहरम् । तत्रैव० ॥ ७६ ॥ पिकानां भ्रमराणां च मधुरध्वनिसंयुतम् । तत्रैव ॥ ७७ ॥ इंद्रस्य वरुणस्यैव वायोरपि यमस्य च ॥ धनेश्वरस्य वनेम धर्मस्य शशिनस्तथा ॥ ७८ ॥ सुरम्यं लोकमेतेषां मध्ये देवि यथेच्छति । तत्रैव० ॥ ७९॥ रत्नद्वीपं मणिद्वीपं रम्यं चंद्रसरोवरम् । तत्रैव गच्छ भद्रं ते° ॥ ८० ॥ इत्येवमुक्त्वा संभोर्छ| मच्छेतं तं छलेन च ॥ न वास्तवपरीक्षार्थ सतीत्वं बोधितुं व्रज ॥ ८१॥ उवाच सा नृपसुता कोंपवळस्यलोचन् । हितं सत्यं योग झु धर्मार्थं च यशस्करम् ॥८२ ॥ श्रीबृदोवाच ॥ धैर्यं कुरु महाभाग श्रेष्ठो जातिषु ब्रह्मणः ॥ ब्राह्मणानां तपो घूर्वं सत्यं वेदव्रते