पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदस्ती तत् सं• ४ टक लिन तं न च भाषा। पं. शॉन" . वलसँ १८ अ०८५ २८ २९ ॥ तत्र वर्षशतं स्थित्वा प्रेतो वयंसहस्रकम् । तदा भवति जन्मेकं मक्षिका च पिपीलिका ॥ १३० ॥ जन्मैकं भ्रमरवैव जन्मैकंडु वरल तदा शूद्रो भवेद्धवम् ॥ ३२ ॥ असद्वद्भिर्याधियुक्तस्तदा मुक्तो भवेद्विजः । तैलचोरस्तैलकारो मूर्त्तिकीटत्रिजन्मकम् ग्भवेव ॥ जन्मेकं च दुराचारो जमैकं करणो भवेत् ॥ ३९ ॥ कायस्थेनोदरस्थेन मातुर्मासं न खादितम् । तत्र नास्ति कृपा तस्य दंताभावेनं केवलम् ॥ ३६ ॥ स्वर्णकारः स्वर्णचणिक कायस्थश्च व्रजेश्वर ॥ नरेषु मध्ये ते धूर्ताः कृपाहीना महीतले॥ ३७॥ हृद्यं क्षुरधाराभं तेषां नास्ति च सादरम् ।। शतेषु सजनः कोपि कायस्थो नेतरौ च तौ ॥ ३८॥ मुबुद्धिः शिवयुक्तश्च शास्रज्ञो धर्ममा नसः ॥ न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे ॥ ३९॥ सीमापझारो दुष्ट भूमिचोरश्च हिंसकः ॥ भूमिदानापहारी च काल स्त्रं व्रजेद्भवम् ॥ १४०॥ षष्टिवर्षसहस्राणि क्षुत्पिपासार्दितः स्थितः। ततोपि तानि नामानि विष्ठायां जायते कृमिः ॥ १७ ॥ ततो भवेदसच्छूद्रो जन्मैकं च ततः शुचिः । तस्माज्ज्ञानेः सावधानं भवेत्माज्ञश्च यत्नतः ॥ ४२॥ रक्तवस्त्रापहारी च जन्मेकं रक्तछु |कीटकः । ततः शुद्ध जन्मैकं ततो विप्रो भवेच्छुचिः ॥ १३ त्रिसंध्यहीनो विप्रश्च प्रातशायी च यो नरः ॥ संध्याशायी दिवा शायी यज्ञसूत्रापहारकः॥ ६४ ॥ अशुदः संध्याकारी च वेदवेदांगनिंदकः । तद्विरुद्धः स्वर्गमार्गप्तिजन्मपतितो द्विजः ॥ १८॥ यः|धृ| १९८३ शूद्रो ब्राह्मणीगामी कुंभीपाके यजेद्भवम् ॥ वर्षाणां च त्रिलकं च पच्यते तत्र पीडितः ॥ १६ ॥ दिवानिशं प्रदग्धश्च तप्ततैले च