पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्मृगो भूत्वा ततो भवति गंधकः ॥ जन्मैकं च ततः शूद्रो गलत्कुष्ठी च जन्मनि ॥४॥। ततो रोगावशेषेण संयुतो ब्रह्मणः कृशश्च स्वर्णषट्रपलदानेन मुच्यते नात्र संशयः ॥६॥ धान्यापहारी दुःखी च कृपणः सप्तजन्मसु ॥ विष्ठाकुंडं वर्षशतं संप्राप्यकी |ङ्मुच्यते ध्रिया ॥ ६ ॥ स्वर्णापहारी कुष्ठी च मानवः तितो भूवेव ॥ स्वर्णदानप्रतिग्राही विकुंडं च प्रयाति च ॥ ततो वर्षशतं तं छ|भुक्त्वा पुरीषं च दिवानिशम् । ततो व्याधो भवेच्छूद्रो रक्तदोषेण संयुतः ॥८॥ तजन्मपातकं भुक्तं ब्राह्मणश्च पुनर्भवेत् । व्याधि |शेषोपयुक्तश्च मुच्यते स्वर्णदानतः ॥ ९॥ अगम्यानां च गामी च पूर्वोक्तं रौरवं व्रजेत् ॥ कुंभीपाकं महाघोरं वर्षाणां चाप्यसंख्यकम्/छ। |छ| ॥ ११० ॥ ततो भवेत्पुंश्चलीन योनीनां च कृमिस्तथा ॥ वर्षाणां च सहत्रं च विकृमिवर्षलक्षकम् ॥ ११ ॥ पशुयोनिर्भवेत्तस्मात्तश्च छ|स्माच्च क्षुद्रजंतवः । ततो भवेन्म्लेच्छजातिस्ततभ्युद्धमस्तदा ॥ १२ ॥ ततो भवति विप्रश्च व्याधियुक्तो नपुंसकः । पुनश्च ब्राह्मणोछ छै|भूत्वा तीर्थपर्यटनेन च ॥ १३ ॥ क्रमेण शुध्दो भवति वंशहीनश्च पातकात् ॥ भोजयित्वा विप्रलभं पुत्रं च लभते शुचिः ॥ १८ ॥३| छ। |मानवः क्रोधयुक्तश्च गर्दभः सप्तजन्मसु ॥ मानवः कलहाविष्टः सप्तजन्मसु वायसः॥ १९॥शालग्रामप्रतिग्राही कालमूत्रं व्रजेद्भवम् झ|वर्षाणां शतकं चैव खंजरीटो भवेत्ततः ॥ १६ ॥ लोहचोरश्च निर्वेशो मषीचोरश्च कोकिलः । शुकोप्यंजनचोरश्च मिष्टचोरः कृमिर्भ ॐ |ऊ|वेत्॥ १७ ॥ विप्रद्वेषी गुरुद्वेषी शिरंसां च कृमिर्भवेत् ॥ पुंश्चल कामिनीं तात भुक्वा च रौरवं व्रजेत् ॥ १८ ॥ ततो वृथा कृमिधैवॐ छु वर्षाणं शतकं तथा ॥ ततोपि विधवा चैव वंध्या च सप्तजन्मसु ॥ १९॥ अस्पृश्या जातिहीना च छिन्ननासा भवेत्क्रमात् ॥ रक्त छ। छद्रव्यापहारी च रक्तदोषान्वितो भवे॥१२०आचारहीनो यूवनः खंजो भवति हिंसकः। अदीक्षितो बखरश्च दुष्टदर्श च कानकः ॥|ऊ। | झ|॥ २१ ॥ अहंकारी कर्णहीन्ने बुधिरो वेदनिंदकः ॥ वाक्यहर्ता च मूकश्च हिंसकः केशहीनकः॥ २२॥ मिथ्यावादी श्मश्चीनोट्स छु। दुर्वाक्य द्वैतहीनकः ॥ सत्यदारी दुष्टोप्यंगुलिहीनकः ॥ २३ ॥ ग्रंथापहारी मूर्द्धश्च व्याधियुक्तो भवेद्धवम् ॥ अश्वघोई च /झ । |आंतचोरो लाळसूत्रं व्रजेदिति ॥ ३ ॥ वर्षाणां च शतं स्थित्वा घोटकमु भवेदुवम् ॥ गजचौरोगजमाही विदकुंडे च सहस्रकम् ॥२९४