पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ. के. के. सं० ४ ४ अ०८५ ५१९७शतकं चैव क्षुद्व्याधिं ततः॥ ८४ ॥ कृपा कार्या सता शश्वदहिंसिषु च जंतुषु । हिंसय न हि दोषों |कुन्नथ दिवानिशम् ॥ वर्षाणां शतकं चैव भुक्ते परमयातनाम् ॥ ८७ ॥ ततो भवति वृक्षथ शाल्मलिर्वर्षलक्षकृ ॥ ततो भवति शक्य छिनगो व्याधिसंयुतः ॥ ८८ ॥ यावजीवनपर्यंतं ततो विप्रो भवेद्धवम् ॥ व्रणव्याधिसमायुक्तो मुच्यते स्वर्णदानतः ॥ ८९ ॥ मिथ्याङ्क 3शूद्राणां पकश्चैव वृषवाहकपातकी ॥ ९१ ॥ धावको देवलथापि चैतेतिपापिनस्तथा । कुंभीपाकं प्रयांत्येव वर्षाणां च सहस्रष्कैं शत जन्मानि शूकरः ॥ श्वापदः शतजन्मानि शूद्रो रोगी भवेत्ततः॥ ९८ ॥ मंदाग्निज्वरसंयुक्तः पंचाशद्वर्षकं तथा ॥ सुवर्णानां शत्पलं ४ ९६ ॥ वर्षाणां ॐच सहस्र च बकज्ञातिर्भवेद्धवम् ॥ मूत्रकुंडं च वे भुक्त्वा वर्षाणां शतकं तथा ॥ ९७ ॥ तो भवेच्छुद्वजातिर्वषाणां शतकं व्रज॥ ॥ ९९ ॥ कोशापहारकचैत्र फलाहारकस्तथा ॥ यशः पृथिव्यां संभूतो लीलाद्रव्यापहारकः ॥ १ ॥ वर्षाणां शतकं चैव चाप १९७ |मुच्यते विप्रभोजनात् । २॥ पक्कद्रव्यापहारी च पशुयोनिर्भवेद्धवम् ॥ यस्यांडकोशो गंधाक्तः कस्तूरी यस्य नाम च ॥ ३ ॥ सप्तश्च