पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, सं• ४ ट. २.. ३. ओवति साहाय्यं कायव्यूहेन सर्वतः॥ ३७॥ प्रायश्चित्तानि चीर्णानि निश्चितं मत्परासुखम् । न निधनंति हे तात मुराउँभमिङ ॐावापगाः ॥ ३८ ॥ प्रायश्चित्तेन ण्येन् न हि शुदयंति मानवाः ॥ सर्वारंभेण वेश्येंद्र दानेन योगतोपि वा ॥ ३९ ॥ शुभाशुभं चक्षु १९६४ अ•८५ यत्कर्म विना भोगान्न च क्षयः ॥ भोगेन शुद्धिमाप्नोति ततो मुक्तिर्भवेन्नृणाम् ॥ १० ॥ न नष्टं दुष्कृतं कर्म सुकृतेन चू र्मणा ॥४॥ अन.नष्टं सुकृतं कर्म कृतेन दुष्कृतेन च ॥ ४१ ॥ यज्ञेन तपसा वापि व्रतेनानशनेन च ॥ तीर्थस्नानेन दानेन जपेनं नियमेन च ॥/छ। ॐ|॥ ४२॥ भुवः प्रक्षिणेनेव पुराणश्रवणेन च ॥ उपदेशेन पुण्येन पूजया गुरुदेवयोः ॥ ४३ ॥ स्त्रधर्माचरणेनैवातिीनां पूजनेन छ|च ॥ब्रह्मणां पूजनेनैव भोजनेन विशेषतः ॥ ७४॥ यद्दत्तमपि विप्राय तत्प्राप्तं पूर्णरूपतः । बीजरूपं च तद्नं क्षेत्ररूपं च ब्राह्मणः ॥९९॥ तृतः कुंडात्समुत्थाय गौर्भवेद्योमवर्षकृम्। तत् कुष्टं च चांडालो वर्षलभं ततो नृरः ॥ ५० ॥ तदा भवेद्रान्नणषु कुङ |ऊ|युक्तो हि कर्मणा ॥ भोजयित्वा विप्रलप्तं निर्याधिश्च भवेच्छुचिः ॥ ६१ ॥ अकामतस्तद्धं च क्षत्रियस्यापिं कामतः॥ अकंमत | ॥१९६॥ |A ५७॥ इतषांचो भवेद्विपः पूर्वेषां च चतुर्गुणम् । ब्राह्मणानां चतुर्कसं भोजयित्वा शुचिर्भवेत् ॥९८॥ चक्षुष्मांश्च यशस्वी च छु।