पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ० ८४ ३. ४ (पादेन सामाख तमुवि शोके॥ ८ ॥ स पपात जळे तात सर्गघटी माना। झपटं जन्यं च मया |ङ्8-१ , च सा पुरी ॥८९अनपत्य स सा राधा मृच्छापेन पुरा विभो ॥ तेन प्रभूताः क्रमतो दुर्गा लक्ष्मीः सरस्वती॥९०चतस्रः परिपूर्ण । प्रसूता सुनिश्चितम् । देव्योऽन्यायापि कामिन्यस्ताः प्रसृता व्रजेश्वर ॥ ९१॥ कलया प्रभवो यासां कलशांशेन वा व्रज ॥४॥ जज्ञे महान्विराडयेन डिंभेन कलयांश्रयः ॥ ९२॥ अमृतांगुष्ठपीयूषं मया दत्तं पपौ च सः । जले स्थावररूपश्च शेते च निजकर्म णः॥ ९३ ॥ उपाधानं जलं तल्पं. तस्य योगबलेन च ॥ तस्य लोम्नां च कूपानि जलपूर्णानि संततम् ॥ ९८ ॥ प्रत्येकं क्रमतस्तेषु शेते क्षुद्भर्विराट् पुनः ॥ सहस्रपत्रं कमलं जज्ञे शूद्रस्य नाभितः॥ ९८ ॥ तत्र जलं वरो ब्रह्मा तेनायं कमलोद्भवः । तत्राविधैय सविधिश्च ताप्रस्तो बभूव सः॥ ९६ ॥ कस्माद्देहः कं माता मे पिता वा क च बांधवः । दिव्यं त्रिलक्षवर्षे च बभ्राम कमलांतरे ॥ ९७ ॥ ततो |दिव्यं पंचलशं सस्मार तपसा च माम् । तदा मया दत्तमंत्रं जजाप कमलांतरे ॥ ९८ ॥ दिव्यसप्तवर्षललं नियतं संयतः शुचिः ङ् तदा मत्तो वरं लब्ध्वा . श्रुटिं चकार सः ॥ ९९ ॥ मायया प्रतिब्रह्मांडे ब्रह्मविष्णुशिवात्मकाः ॥ दिक्पाला द्वादशादित्याँ रुद्राश्वेछु कादशापि च ॥१००॥ नवग्रहार्थं वसवो देवाः कोटित्रयं तथा ॥ ब्राह्मणक्षत्रविट्शा यक्षगंधर्वकिन्नराः ॥ १ ॥ भूतादयो राक्षसाया |प्येवं सर्वं चराचरम् । विविधे विनिर्माणाः स्वर्गाः सप्त क्रमेण च ॥ २॥ सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा ॥ कांचनीभूमिसंयु क्ता तमोयुक्तं स्थलं तथा॥ ३ ॥ पातालाश्च तथा सप्त ब्रह्मांडमेभिरेव च । विविधे चंद्रस्य पुण्यक्षेत्रं च भारतम् ॥ ३४ तीर्थान्येतानि सर्वत्र गंगादीनि व्रजेश्वर ॥ यावंति लोमकूपानि महाविष्णोः क्रमेण च ॥ ५ ॥ विश्वान्ये हि तावंति ह्यसंख्यांतो |नि च ध्रुवम्॥ विश्वेषादूर्वभागे च वैकुंठश्च निराश्रयः ॥ ६ ॥ मदिच्छया विनिर्माणा वेदाः कथितुमक्षमाः । कुयोगिनामदृणुयाच्छ मकानां च विनिश्चितम्॥ ७ ॥ तस्मादुपारि गोलोकः” पंचाशत्कोटियोजनः ॥ वायुना धार्यमाणश्च विचित्रः परमाश्रयः ॥ ८ ॥४ | ॥१९४॥ अतीव रम्यनिर्माणो नित्यरूपो मदिच्छया॥ शतश्रृंगेण शूलेन पुण्यश्रृंदावनेन च ॥ ९॥ मुरासमंडलेनापि नया विरजया युतः ॥