पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्मः . आवथा भगिनीषा नित्यं पोष्या सुरुप्रिया ॥२२॥ एवं च कथितं तात सर्वेष धर्ममुत्तमम् । स्त्रीजातिर्वास्तवी शुद्ध ताश्च सर्वाः पतिव्रताः । २३ । सर्वो जातिरेकविधं चादौ सृष्टा च ब्रह्मणा । ताः सर्वाः प्रकृतेरंशाः पवित्रः पंडिताधिकाः स हि धर्मः क्षयं गतः । तदा कोपेन शत्र च कृत्या स्त्री च विनिर्मिता ॥२४॥ कृत्या स्त्री त्रिविधा जातिर्नाह्मणा |निर्मिता पुरा ॥ उत्तमा प्रथमा सा च मध्यमा चाधमा व्रज ॥२६॥ उत्तमा पतिभक्ता सा किं चिद्धर्मसमन्वितो ॥ प्राणतेपि न कुरुते ॥ २७ ॥ पूजयेत्सा यथा कांतं तथा देवद्विजातिथीन् ॥ व्रतानि चोपवासांश्च कुरुते सर्वपूजनम् ॥ २८ ॥ गुरुणा रक्षिता यत्नाचारं च न भजेद्याव । सा कृत्रिमा मध्यमा च यथा किंचित्पतिं भजे ॥२९॥ स्थानं नास्ति क्षणं नास्ति नास्ति चै। प्रार्थयिता नरः ॥ तेन हे नंद तासां च सतीत्वमुपजायते ॥ ३० ॥ अधमा परमा दुष्टात्यंताऽसद्वंशजा तथा ॥ अधर्माशीला दुशीला| दुर्मुखा लहान्विता ॥ ३॥ पार्त भर्सयते नित्यं जारं च सेवते सदा ॥ दुःखं ददाति कांताय विषतुल्यं च पश्यति ॥ ३२ जार द्वारमुपायेन संति कांतं मनोहरम् । धार्मिष्ठं च वरिष्ठं च गरिष्ठं च महीतले ॥ ३३ ॥ कामदेवसमं चापि जारं पश्यति कामतः ॥ शुभदृष्टया कटाक्षेण शश्वत्पापीयसी मुदा ॥ ३३ ॥ सुवेषं पुरुषं दृष्ट्वा युवानं रतिकरम् । योनिः छिद्यति नारीणां कामिनीनां नि |vतरम् ॥ ३८॥ ददाति भनेंनाहारं विषोक्तिं वक्ति संततम् ॥ अधमं चिंतयेच्छश्वज्जारं च परमं मुदा ॥ ३६ ॥ गुरुभिर्भासिता सा च रक्षिता च शतेन च । तथापिजारं कुरुते नापि साध्या नृपैरपि ॥ ३७ ॥ नास्ति तस्याः प्रियं किंचित्सर्वं कार्यवशेन च ॥ गाउँ वस्तृणमिरण्ये प्रार्थयंति नर्वेनवम् ॥ ३८ ॥ विद्युदाभा जले रेखा तस्याः प्रीतिस्तथैव च ॥ अधर्मयुक्ता सततं कपटं वक्ति निश्चि तम् ॥ ३९ ॥ व्रते तपसि धर्मे च न मनो गृहकर्मणि ॥ न गुरौ न च देवेषु जारे स्निग्धं च चंचुलुम् ॥ ४० ॥ दमेयाय स्वाहा असा दानवान भन्दां तामिति मेधा अपि भासमान" भनौ दिने दें।