पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र। सं० ४ = ज९९॥ अ•८ यं लब्ध्वा छत्वातिथिपूजां च ही भवति पातकी त्रैलोक्यजनितं पापं लभते नात्र संशयः ॥९॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥४॥ पितरस्तस्य देवाय वह्नयश्च तथैव च ॥ ६॥ निराशाः प्रतिगच्छंति गृहिणोतिथयो गृहात् । स्त्रीप्रैगनः कृतशैश्च ब्राह्मणेर्गुरुतल्पगैः/छ| ॥© तुल्यदोषो भवत्येव येनातिथिरनचैतः । स्वात्मनः पातकं दत्त्वा पुण्यमादाय गच्छति ॥८॥ देवादींश्च शुभाशयः । पोष्याणां भरणं कृत्वा पाङ्क्ते स धर्मवित् ॥ ९॥ यस्य माता गृहे नास्ति भार्या च बली तथा॥ ईश्वणि ॥ १७,सर वह्निना दग्धो मृततुल्यम जीवति ॥ यावजीवनपर्यंतं संप्राप्य दुष्टवंशजाम् १३ ॥ ग्रहिणीनां सदाचारं श्रूयतां तच्छुतौ |श्चतम् ॥ बृहिणी पतिभक्ता च देवब्राह्मणपूजिता ॥ ११ ॥ सा शुदा प्रातरुत्थाय नमस्कृत्य पतिं पुरम् । प्रांगणे मंगलैं दबाङ्गोमयेन जलेन च ॥ १५॥ गृइकृत्यं च कृत्वा च स्नात्वागत्य गृहं सती ॥ सुरं वित्रं पतिं नत्वा पूजयेद्वहवताम् ॥ १६ ॥ परं / |नित्यं सर्वस्वं च समर्पयेत् ॥ १९ ॥ न ॥१९ मातरं पूजयेद्भक्त्या पिठाप्यधिकां तथा ॥ मातुः परं बुलं चैव पूजयेद्भक्तियोगतः ॥ २१ ॥ पिता माता गुरुर्भार्या शिष्यः शीघ्रः स /