पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है, . पाती तात कन्याविकयकारक ॥ सूयं हीत्वा यो दद्यात्स महारौरवं व्रजेत् ॥ ६६ ॥ कन्यालोमप्रमाणात वर्षे च पितृभिः स /झ। . & ट" ASS ॐ|३ ॥ कुंभीपाके पच्यते पैषि यूरोर्हितः कथित ॥ बजेश्वर ६ ॥ । तस्मात्कन्यां यदुक्तं च पुराणेश्च सुपुत्राय चतुर्भः दानं कुर्याद्विचक्षणः श्रुतिभिस्तथा॥ । ६८ शुङ्गवङ्गाङ्गणेभ्यम ॥ द्विजार्चनं क्षत्रियाणां नैव तदं ॐ | | | अ•८ झ|शजाय च ॥ 59॥ तथा नारयणार्चनम् ॥ राज्यानां पालनं चैव रणे निर्भय्ता त॥६९॥नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ॥ ऍत्रतुल्यं प्रजाङ झनां च दुःखिनां परिपालनम् ॥ ७०॥ शस्त्रास्त्राणां च नैपुण्यं रणे शौंडीर्यमेव च ॥ तपश्च धर्मकृत्यं च यत्नतः कुरुते सदा ॥ ७१॥ छ|पंडितं नीतिशास्त्रज्ञ नित्यं च परिपालयेव ॥ नियोजयेत्सभामध्ये नित्यं सद्भिश्च संयुते ॥ ७२ ॥ हस्त्यश्वरथपादातं सेन्गं च चतु छै| इष्टयम् ॥ पालयेद्यजतो नित्यं यशस्वी च प्रतापवान् ॥ ७३॥ रणे निमंत्रितश्चैव दाने न विमुखो भवेव । रणे वा यस्त्यजेत्प्राणांस्त| अस्य स्वगों यशस्करः ॥७७॥ वेश्यानामपि वाणिज्यमीश्वरः कृषिपालने। विप्रदेवार्चनं दानं तपस्या त्रतसेवनम् ॥ ७६॥ विश्रा| झ| |णामर्चनं नित्यं शुद्धमा विधीयते । तत्कृषी तद्धनभाई शूद्रषडालतां व्रजेत् ॥७६॥ युञ्जः कोटिसहस्राणि शत्जन्मानि बुकरः ॥“ आपदः शतजन्मानेि शु विघ्नापहः ॥७॥ यूः शूद्रो बोलणीगामी मातृगामी स पातकी ॥ कुंभीपाके पच्यते स यावद्धे झणः | |शतम् ॥ ७८॥ कुंभीपाके तासतेले भुक्तः सर्पोरटर्नशम् ॥ शब्दं च विकृताकारं कुरुते यमताडनात् ॥ ७९ ॥ ततमांडाळ्योनूिः|| आस्यात्सप्तजन्मसु पातकी। सप्तजन्मसु सर्पय जलौकाः सप्तजन्मसु ॥ ८० ॥ जन्मकोटिसहस्त्रं च विष्ठायां जायते कृमिः ॥ ऍअली| झ| |नां योनिकृमिः स भवेत्सप्तजन्मसु ॥८१ ॥ गवां व्रणकृमिः स्याच पातकी सप्तजन्मसु ॥ योनौयोनौ भ्रमत्येवं न पुनर्जायते नरः । ४॥ ०८२॥ संन्यासिनां च यो धम मन्युवाच निशामय ॥ दंडग्रहणमात्रेण नरो नारायणो भवेत् ॥ ८३ ॥ पूर्वकर्माणि दग्ध्या चक्षु कर्मनिकृतनम् ॥ कुरुते चिंतयेन्मां च याति मम मंदिरम्॥ ८६ ॥ संन्यासिनः पदस्पर्शत्सवः प्रीता वसुंधरा । सद्यः पुनं ||१९• इति तीर्थानि वैष्णस्यथा वज॥८९॥संन्यासिनश्च स्परॉननिष्पोजायते नरसंन्यासिनां भोजयित्वा चायमेधफलं लभेथ्"|ङ्।