पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. ई.स स्नातः सर्वर्तथिषु सवयज्ञषु वाक्षतः ॥ शालयामाशातायाभषेक समाचरेत् ॥ २२ , ॥ गगाजलाद्दशगुणं शालग्रामजलं सं• । ब्. ॥॥ २८९ छवज॥ नित्यं भुक्के च यो विप्रो जीवन्मुक्तः सुः समः ॥ २३ ॥ विप्राणां नित्यकृत्यं च विष्णोर्नवेद्यभोजनम् ॥ यत्नेन पूजनं| डू कुतस्य तत्पादोदकसेवनम् ॥ २८ ॥ नित्यं त्रिसंध्यं कुरुते भक्त्या च मम पूजनम् ॥ एकादश्यां न भुक्ते च मम वे जन्म छै| अ•८३ छवासरे ॥ २६ ॥ शिवरात्रौ च हे तांत श्रीरामनवमीदिने ॥ न च भुक्ते व्रती यो हि जीवन्मुक्तो हि स द्विजः॥ २६ ॥ पृथि छै। प्यां यानि तीर्थानि तस्य पादेन तानि च ॥ विप्रपादोदकं पीत्वा तीर्थस्नायी भवेन्नरः ॥ २७ ॥ विप्रपादोदकञ्चिन्ना ’यावत्तिष्ठति छ। मेदिर्ना । तावत्पुष्करपात्रेषु पिबंति पितरो जलम् ॥ २८॥ विष्णुप्रसादभोजी च पवित्रां कुरुते महीम्॥ तीर्थानि च नरांश्चैव जीव छ। न्मुक्तो हि स द्विजः ॥ २९॥ सर्वतीर्थेषु स स्लातो ब्रतानां च फलं लभेत् ॥ पदेपदेश्वमेधस्य लभते निश्चितं फलम् ॥ ३० ॥ वह्नि वामः पूतस्तेजसा स्करोपमः ॥ यमदूतं यमं चैव स् च स्वप्ने न पश्यति ॥ ३१ ॥ वेकुंठे मोदते सोपि पार्षदो हरिणा सह । न भवेत्तस्य पातो हि विप्रस्य हरिसेविनः ॥३२॥ विष्णुमंत्रोपासकश्च स एव वैष्णवो द्विजःIत्राह्मणो वैष्णवः प्राज्ञो न हि तस्मात्परःछ पुमान् ॥ ३३ ॥ वेदोक्को वा पुरोणोक्तस्तंत्रोक्तोको वा मुनिः शुचिः॥ विचारतो गृहीत्वा तं शैवः शाक्तश्च वैष्णवः॥३8शुरुवकाद्विष्णुमं जो यस्य कर्णं विशत्ययम् ॥ तं वैष्णवं महापूतं प्रवदंति मनीषिणः ॥ ३८॥ मंत्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ भित्त्वा ब्रह्मांड|यो। झिमखिलं यास्यत्येष हरे पम्॥३६॥ पूर्वान्सप्त पूरान्सप्त सप्तमातामहादिकान् ॥ सोदरानुदरेद्रक्तस्तमरुं त्त्मसं तथा ॥ ३७ ॥ ज़बूझ |नारायणं क्षेत्रे पुरषरणपूर्वकम् ॥ पुरुषाणां सहस्त्रं च लीलयात्मानमुदरेत् ॥ ३८ ॥ मंत्रग्रहणमात्रेण फलमेतद्वजेश्वर ॥ पुरश्चरणंस । पर्नाडुरुषाणां शतंशतम् ॥ ३९ ॥ एकांतिको वैष्णव पुंसां लक्षे समुद्रे। क्रिया विष्णुपदे यस्य संकल्पाश्च बहिष्कृताः | • द्विजाः सुरा मम प्राणा भक्तः प्राणात्परः प्रियः॥ विश्वेषु प्रियपात्रेषु न मे भक्तात्परः प्रियः॥ ११ ॥ तेजीयांसं भृगुं दृङ्ङ् ॥॥ सर्वत्र रक्षितुं समम् ॥ करोति मंत्रणं तस्माद्भयाद्विचक्षणः ॥ ४२ X क्योईनाज्ज्ञानहीनाद्विहीनात्तथैव च । । नः १८१