पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. कम कुटा भर्तुकास्तथा ॥ पतंत्यागत्य यद्रात्रे तस्य मृत्युर्न संशयः ॥ ४० ॥ महिषा भल्लुका उद्भः सुकरा गर्दभास्तथा ॥ • ४ ३. ८८॥ रुख धावंति यं स्वप्ने स रोगी निश्चितं भवेत् ॥ ३१॥ रक्तचंदनकाष्ठानि घृताक्तानि जुहोति यः ॥ गायत्र्या सहस्त्रेण तेन शांति|४| अ° ८३. र्विधीयते॥ ४२॥ सहस्रधाजपेद्यो हि भक्तयैनं मधुसूदनम् । निष्पापो हि भवेत्सोपि दुःस्वप्नः सुखवान्भवेद ॥ ३ ॥ अच्युते|ऊ। शरावं विष्णु ही सत्य जनार्दनम्। हंसं नारायणं चैव तन्नामाष्टकं शुभम् ॥ १४ ॥ शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो|छु ये ॥ निष्पापोषि भवेत्सोपि पुंस्वप्नः शुभवान्भूवेव ॥ ६९ ॥ विष्णं नारायणं कृष्णं माधवं मधुसूदनम् ॥ हरिं नरहरिं रामं छु। गोविंदं दधिवामनम् ॥ १६ ॥ भक्त्या चेमानि नामानि दश भद्राणि यो जपेत् ॥ शतकृत्वो भक्तियुक्तो वा नरेंगतां व्रजेव | । १७ । लक्षधा हि जपेद्यो हि बंधनान्मुच्यते ध्रुवम् ॥ जया च दशलक्षे च मद्वंध्या प्रसूयते ।३८ ॥ हविष्याशी यतः शुद्ध वरिद्रो धनवान्भवेत् ॥ आतलकं च जा च जीवनन्मुक्तो भवेन्नरः॥ ७९ ॥ ओं नमः शिवं दुर्गं गणपतिं कार्तिकेयं दिनेश्वरम् ॥|५| घर्म गंगाँच तुळसीं राधां लक्ष्मीं सरस्वती”नामान्येतानि भद्मणि जले स्नत्या च यो जपेत्।वांछितं च लभेत्सोपि दुःस्वप्नः । ॥६१॥ ऑह्नोश्रीं क्लीं पूर्वदुर्गतिनाशिन्ये महामायायै स्वाहा ॥ २॥ कूल्पवृतो हि लोकानां मंत्रः सदराङ शरः शुचिअ दशधा जवा दुःस्वप्नः सुखवान्भवेत ॥ ९३ ॥ शतल्जपेनेव मंत्रसिद्धिर्भवतृणाम्॥ सिद्धमंत्रस्तु लभते सर्वे छु सिदिं च वांछिताम् ॥९४॥ ओं नमो मृत्यंजयायेति स्वाहृतं लक्षधा जपेत् ॥ दृझा च मरणं स्वप्ने शतायुश्च भवेन्नरः ॥ ५४॥|ङ्क वत्तसुखो भूत्वा स्वप्ने प्रान्ते प्रकाशयेव । काश्यपे दुर्गते नीचे देवब्राह्मणनिंदके।। सूखें चैवानभिज्ञे च.न च स्वप्नं प्रकाश|श्चै। पेव ॥६६ ॥ अपत्ये गणके विने पितृदेवासनेषु च ॥ आर्ये च वैष्णवे मित्रे दिवास्त्रप्नं प्रकाशयेत् ॥५७ ॥ इति ते पूष्यमा स्यातं कथितं पापनाशनम् ॥ धन्यं यशस्यमायुष्यं किं भूयः श्रोतुमिच्छसि॥६८॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्ण झ| १८ जन्मखण्ड उत्तरार्धे नारायनादसंवादे श्रीभगवन्नवसंवादे दमशीतितमोऽध्यायः ॥८२॥ ॥ नंद उवाच ॥ ॥ वेदानां कारणं "