पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवम्॥ पूयं गात्रमर्चे स्वप्ने केवढं व्याषिकारणम् ॥ २०॥ भग्नभांडं क्षतं गूढं गलत्कुष्टं च रोगिणम् । रक्तांबरं च जटैिलं सूकरं| विलापं कुरुते कोपाइड्रा दुःखमवाप्नुयात् ॥ २ ॥ कृष्णं पुष्पं च तन्माल्यं सस्यं शस्त्रास्रधारिणम् ॥ म्लेच्छां च विकृताकारां दृढ़ गीतं गायनं रक्तवाससम् । मृदंगं वाद्यमानं तं दृद्वा दुःखं लभेद्धवम् ॥२७॥ छिन्नं वापि कबंधं वा विकृतं सुक्तकेशिनम् ॥ झिमं नृत्यं उपद्रवंति यं स्वप्ने श्रृंगिणो दंष्ट्रिणोपि वा ॥ वालका .मानवाश्चैव तस्य राजकुलाद्यम् ॥ ३१ ॥ छिन्नवृशं पतंर्त च शिीवृष्टिं तुषं क्षुरम् । रक्तांगारं भस्मवृष्टिं दृष् दुःखमवाप्नुयात् नरं वापि दृश्च दुःखमवाप्नुयात् । ३३ ॥ | ३४ ॥ उचैः पतंति गर्तेषु भस्मांगायुतेषु च ।। डंडेषु वर्णेषु मृत्युस्तेषां न संशयः ॥ ३९ ॥ बलाद्वहति दुष्टश्च छत्रं च यस्य मस्तकात् । पितुर्नाशो भवेत्तस्य शुशैर्वापि नृपस्य वा ॥ ३६ ॥ सुरभिर्यस्य गेहाच याति त्रस्ता सवत्सिका ॥ ऍयाति पापि नस्तस्मं क्ष्मीरपि वसुंधरा ॥ ३७॥ पाशेन कृत्वा बदं च ये वृहीत्वा प्रयांति च ॥ यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्विनिधि तत्र ३८ गण गणो वापि ब्राह्मणी वा बुस्स्तथा ॥ पाररुष्टः शपति ये विपतिस्तस्य निश्चितम् ॥ ३९ ॥ विरोधिनश्च