पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . ॥ ६६॥ त्यज शोकं सदा नंद लुई ब्रज् बजेश्वर ॥ इहि सवं यशोदां च मत्प्रसृ गोपिकागणम् ॥ ६६ ॥ बोधयिष्यसि। • © = सवां तां स्त्रीजातं शोकसंयुताम् । मदीयञ्जनदत्तेन हर्षयुक्तः सदा भव ॥ ६७॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे-श्रीकृष्णजन्मखंड ८० भ• ८२ उत्तरार्द्ध ताराहरणंनामैकाशीतितमोऽध्यायः ॥८१॥ ॥ नंद उवाच॥॥ धृतं सर्वं महाभागं दुःस्वप्नं कथय प्रभो॥ उवाच तं| भगवाञ्छूयतामिति तद्वचः॥ १ ॥ ॥ श्रीभगवानृवाच ॥॥ स्वर्गे इसति यो हर्षाद्विवाहं यदि पश्यति ॥ नर्तनं गीतमिष्टं च विपत्तिस्तस्य निश्चितम् ॥ २ ॥.दंता यस्याविपीडयंते विचरंतं च पश्यति ॥ धनहानिर्भवेत्तस्य पीडा चापि शरीरजा ॥ ३ ॥ अयंगितस्तु तैलेन यो गच्छेद्दक्षिण दिशम् ॥ खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः ॥ ३ ॥ स्वप्ने कथं जपापुष्पमशोकं कर वीरकम् ॥ विपत्तिस्तस्य तैलं च लवणं यदि पश्यति ॥ ४॥ नशं कृष्णां छिन्ननासां शूद्रस्य विधवां तथा ॥ कपर्दकं तालफलं दृष्झ्। पलाशं च सुपुष्पितम् । कार्पासं शुक्कुवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात् । ८ गायंत च हसन्तीं च कृष्णंबरधरां श्रियम् । इज्ञा कृष्णं च विधवां नरो मृत्युमवानुयाव/देवता यत्र नृत्यंति गायंति च हसंति च।। आस्फोटयंति धावन्ति तस्य देहो मारिष्यति |॥ १०॥ वांतं सूत्रं पुरीषं च वेवं रौप्यं सुवर्णकम्। प्रत्यक्षमथवा स्वप्ने जीवितं दशमावधि ॥ ११ ॥ माल्यानुलेपनाम् । उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति माल च विपत्तिस्तस्य निश्चितम् ॥१३॥ रथं खरोष्ट्रसंयुक्तमेकाकी योचिरोइयेव । तत्रस्थोपि च जागतेिं मृत्युरेव न संशयः ॥७४ अभ्यंगितस्तु हविषा क्षीरेण मधुनापि च॥ तकेणापि बुडेनेव पीडा तस्य विनिश्चितम् ॥ १४॥ रक्तांबरधरां नारीं रक्तमाल्यानुले |पनाय । उपगूहति यः स्वप्ने तस्य व्याधिर्विनिश्चितम् । १६ ॥ पतितान्नखकेशांश्च निर्वाणांगारमेव च ॥ भस्मपूर्ण चितज्ञ ॥१८ लभते मृत्युमेव च॥ ३७॥ २मशानं शुष्ककाष्ठं च तृण्मानि लोहमेव च ॥ शमीं च किंचित्कृष्णाधं दृझा दुःखं लभेद्धवम् ॥ १८॥