पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतः हऊि पतिव्रता । गृहीत्वा शरणापन्नस्त्वयिं पापश्च सांप्रतम् ॥ २३ ॥ प्रस्तुतं देवसैन्यं च पथं रणोद्यतम् । शंभुस्त्वत्समीपं झि सं• १ = , वत्स अहं भूतदयं समागतौ ॥ २९ ॥ शंभुरुवाच । चंद्रमानय हे विप्र य्द्यमशिश्छिसि ॥ संहयेि शिरस्तस्य त्रिशूलेन सँ १८६॥ |पापिनः॥ अन्यथा संहरिष्यामि सर्घदैत्यान्क्षणेन मयि दयानच भवति ॥सद्ध । अ• • आपतेनैव वाय्व्रत्रेण च सांप्रतम् । सुराणों रिपुवर्गे च हरिष्यामि च लीलया ॥ २७॥ दुर्वाससो मदंशस्य गुरुस्तस्यांगिरा मुनिः । छपरस्पराच संबंधाद्वरुदुत्रो गुरुर्मम ॥ २८ ॥ वृहस्पतिश्च तेजस्वी ते भस्मीकर्तुमीश्वरः॥ न चकार कृपालुब्धेत्प्रियशिष्येण हेतुना |॥ २६॥ उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः । तत्पतेः शापतोस्यैव परग्रस्ता प्रिया सती ॥ ३० ॥ पत्नीं मद्ररुपुत्रस्य देहि तारां मनोहराम् ॥ मद्वैरिणं च चंद्र च भ्रातृभार्यापहारिणम् ॥३१॥ शरणागतदीनार्त न हि रक्षेद्यदीश्वरः॥ पच्यते निरये तावद्यावदिं/छ| दुद्राश्चतुदर्श ॥ ३२॥ अत्रे नास्ति विचारो मे पापिष्ठे शरणागते ॥ पापी ये शरर्षे यांति स पापी च न संशयः ॥३३ देहि तं विप्र छ। |शार्दूल पापिनं मातृगामिनम् ॥ बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीसमन्वितम् । ३४ ॥ ॥ शुक उवाच ॥ ॥ सुराणामसुराणां च = ऑसर्वेषां जगतामपि । त्वमेव शस्ता भगवान्को वा शास्ति सुरेऽसुरे ॥ ३॥ कृत्वा सुराणां साहाय्यं कथं दैत्यान्हनिष्यसि । छ|संहर्तुः सर्वजगतां दैत्यौधे किंच पौरुषम् ॥ ३६ ॥ त्वं ज्योतिः परमं ब्रह्म सगुणो निर्गुणः स्वयम् ॥ गुणभेदान्मूर्तिभेदो ब्रह्मविष्णु छशिवात्मकः ॥ ३७ ॥ बलिद्वारे गदापाणिः स्वयमेव भवान्प्रभो॥ स्वयं प्रदत्ता शक्राय तस्मै श्रीरपि लीलया ॥ ३८ ॥ क्षमस्व = |भगच्छंभो हर कोधं च सहर किं पौरुषं च भवतो ब्राह्मणस्यापि हिंसया ॥ ३९॥ अहं जीवच्छरीरेण न दास्यामि निशाकरम् । ञ्शरणागतदीनार्त लचितं पापसंयुतम् ॥ ४० ॥ अहं च त्वत्पदांभोजे शरणं यामि शंकर ॥ यथोचितं कुरु विभो जगत्सर्वं तथैव च। ॥ 29॥ शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः ॥ इत्युवाच निशानाथं समानय शुभं भवेत् ॥ ४२ ॥ एतस्मिन्नंतरे ब्रह्मा बोध/छ|१८९४ छयित्वा कविं विभुः॥ समानीय निशानाथं तारकासहितं व्रज ॥ ३॥ शंभोश्च चरणांभोजे चकार च समर्पणम् ॥ शंभुक्तं श्रोति |