पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ददर्श सः ॥ आकाशमार्गादायत रणशस्त्रास्त्रधारणम् ॥ १ ॥ पताकानां त्रिकोटिश्च शतकोटिर्महारथाः ॥ शतकोटि छुर्गजेंद्रणां रथानां तचतुगुणम् ॥ २ ॥ अथानां तच्छतगुणं समूहं च सुदारुणम् ॥ पदातीनां समूहं च तुरंगेभ्यश्च षट्। सुणम् ॥ ३ ॥ सुंदुभीवाद्यभांडानां पंचलक्षा तथैव च ॥ पटहानां त्रिलहं च डिंडिमानां त्रिलक्षकम् ॥ ४ ॥ ऐरावतेचें ॐ|महेंद्र च वेताचे धर्ममेव च ॥ कुबेरं वरुणं वह्नि रथस्थं पवनं तथा ॥ ६ ॥ महिषस्थं यमं चैव स्यंदनस्थं दिवाकरम् ॥ ईशनं च । वृपेंद्रस्थमनंतं नागवाहनम् ॥ ६ ॥ आदित्यांश्च वसून्रुद्रान्सिदगंधर्वकिन्नरान् ॥ जीवन्मुक्तमुनीनां च समूहं सूर्यवर्चसम् ॥ ७ ॥४ तान्दृद्धा निर्भयः शुकः समाश्वास्य निशङ्करं । सुराणां द्विगुणं सैन्यमाजुहाव बजेश्वर ॥ ८॥ रत्नमालानदीतीरे हुताशनश्रियाङ्क छश्रमे । तत्र तस्थो देत्यसैन्यं पुण्यक्षीरोद्वेस्तटे ॥ ९ ॥ एतस्मिन्नंतरे शुक्रः समीपे सरसस्तटे । पुण्याश्रमेऽक्षयवटे सुरसैन्यासमागञ्ज तम् ॥ १९ ॥ शं वृषभस्थं च शंकरं सर्वशंकरम् ॥ त्रिशूलपट्टिशचरं व्याघ्रचर्माबरं वरम् ॥ ११॥ तेजःस्वरूपं परमं भक्तानुग्र इविग्रहम् ॥ सर्वसंपत्प्रदातारं सर्वज्ञ सर्वकारणम् ॥ १२ सर्वेश्वरं सर्वपूज्यं सर्वरूपं सनातनम् ॥ शरणागतदीनार्तपरत्राणपराय चै। छं|णम् ॥ १३ ॥ सस्मितं परमात्मानं ज्वलंतं ह्मतेजसा ॥ संत्रस्तः सहसोत्थाय प्रणनाम पदांबुजे ॥ १६ ॥ दृढ़ शुभाशिषं तस्मै सुन सँ आसन्न.परात्परः ॥ रत्नसिंहासने तं च वासयामास सादरम् ॥ १९॥ अथ तत्रांतरे विप्र पुरतस्तं ददर्श सः । शंत स्वयंविधातारं रत्नङ लैं। स्यंदनंसुन्दरम् ॥ १६ ॥ वह्निशुद्धांशुकाधानं रनमालाविभूषितम् । प्रसन्नं सुस्मितं शुद्धं जगतामीश्वरं परम् ॥ १७ ॥ कर्मणां फलदाऊ झतारं तपोरूपे तपस्विनाम् । वेदानां जनकं वेदप्रष्टुं कांतं मनोहरम् ॥ १८ ॥ पुट्ठांजलिस्त् वस्तः प्रणनाम सुरेश्वरम् ॥ रत्नसिंहाडू आँसने रम्ये वासयमास भक्तिः ॥ ३९ पूजां चकार भक्त्या च तयोश्चरणपंकजे ॥ नोचितं कुशलप्रश्नं तयोः कल्याणमेव चञ्च शै॥ २० विधाता जगतां शुकमाचार्य पुरतः स्थितम् । सुनीतिं कथयामास यत्नतः शंभुसंमतः ॥ २१ ॥ ॥ ब्रह्मोवाच ॥ ४ |ङ्गृह्य शुक प्रवक्ष्यामि दुर्नीतं शशिनः सुत । लाकरं त्रिजगतां कर्म वेदबहिष्कृतम् ॥ २२ ॥ स्रात् यदोन्मुख तारां गुरुपत्नड़