पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. क. ताम ॥ निर्जने निर्जने रम्ये शैले शैले मनोहरे ॥ १९॥ सरोनदनदीनां च तीरेतीरे मनोहरे ॥ मधुव्रतपिकोते च पुष्पोद्याने सुg |ऊ|.. से० ४ ८८ %, |छुष्पिते ॥२०॥ रम्यायां पुष्पशय्यायां स रेमे रामया सह ॥ चंदनोक्षितसर्वागो मधुपानरतः सुरः ॥ २१ ॥ -सुखसंभोगसंसक्तो । ४८५ बुबुधे न दिवानिशम् ॥ मलये मलयारण्ये मलयानिलसंयुते ॥ २२॥ स्यंदने चंदनवने पश्चिमोदधिसन्निधौ ॥ त्रिकूटे वटमूले चञ्च• • छतत्र चंद्रसरोवरे ॥ २३ ॥ सुचारुशतपत्राणां पत्रे चंदनचर्चिते ॥ मुचारुचंपकोद्याने चंपकानिलपूजिते ॥ २४ ॥ क्षीरोदकांचनी आँ झ|भूमौ क्रॉचकांचनपर्वते ॥ रलशैले मणिमये मणिमंदिरसुंदरे ॥ २६ ॥ माणिक्यमुक्तासारेण हीरहारेण शोभिते ॥ मुचारुवन्नचि अ त्राढर्ये वेतचामरदर्पणेः ॥ २६॥ भूषिते रलदीपेश्च देवकोडे श्रियस्थले। वारुणीं मदिरां पीत्वा वरुणानीसमन्वितः ॥ २७७ वरुणो रमते यत्र तत्र रेमे तया सह ॥ पावने पवनोद्याने पारिजातानिलेन च ॥ २८ ॥ सुगंधिमोहिते रत्नमालातीरे च निर्मले.॥|ऊ। कुसरोले कल्पवृक्षवने वह्निप्रियाश्रमे ॥ २९॥ पपौ च कामधेनूनां क्षीरं क्षीरोदधेस्तटे ॥ वह्निशुद्धांशुकयुगं वह्निस्तस्मै ददौ मुदाच | ३० ॥ वरुणो रत्नमालां च रत्नच्छत्रं समीरणः । तत्र दृष्ट्वासुरगुरुं बलिगेहात्समागतम् ॥ ३१ ॥ प्रणम्य सर्वमुक्त्वा च/ । |चंद्रस्तं शरणं ययौ । शुकस्तं बोधयामास वचनं नीतियुक्तितः निरपेतो मुनिश्रेष्ठो वेदवेदांगपारगः ॥ ३२ ॥ ॥ शुक्र उवाच ॥४ छ| शृणु वत्स प्रवक्ष्यामि गुखे देहि तारकाम् ॥ शंभोश्च गुरुपुत्राय पौत्राय ब्रह्मणश्च वे ॥ ३३ ॥ पूजिताय सुराणां च देया तस्मै अनिशापते ॥ प्रियाय तत्त्रियां दत्वा शीघ्र वै शरणं व्रज ॥ ३४ ॥ गुरुपत्नीं मातृतुल्यां त्यज मद्वचनाद्विधो ॥ कुरु पापक्षयं पाप छ। छ|निवृत्तिस्तु पाके च पच्यंते महाफला यावदे ॥ ब्रह्मणः ३६॥ शतम् सतीनां । गुरुपत्नीनां साम्यं नारायणस्थाने ग्रहणे च बलेन तृणपर्वतयोः च ॥ ब्रह्महत्यासइस्राणां मुर ॥ ३७ ॥ कस्त्वं पातकं वत्स लभते हरेः जनः स्थाने ॥ कर्मभोगोस्ति ३६ ॥ कुंभीर्छ |। ॐ ब्रह्मणः ॥ नारायणाश्रिताः सर्वे जीवित्रिविधा भुवे ॥ ३८॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारयण छु । नारदसंवादे भगवन्नंदसंवादे ताराहरणेऽशीतितमोऽध्यायः