पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलंकी वा पुरा शप्तो मया पितः । सर्वे त्वां कथयिष्यामि कथामेतां पुरातनीम् ॥ ६२ "ल॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृ । |णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे भगवन्नंदसंवादे एकोनाशीतितमोऽध्यायः॥ ७९ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ पुराॐ छ|तारा गुरोः पत्नी नवयौवनसंयुता ॥ रत्नभूषणभूषाघा वरमूमबरा सती ॥ १॥ सुश्रोणी सस्मिता रंम्या सुंदरी सुमनोहरा डै। छ|अतीव कबरीरम्या मालतीमाल्यभूषिता ॥ २॥ सिंदूरबिंदुना साकं चारुचंदनबिंदुभिः । कस्तुरीबिंदुनाधश्च भालमध्यस्थलोज्वला छ|॥ ३ ॥ रवेंद्रसारनिर्माणकणन्मंजीररंजिता । सुवक्रलोचना श्यामा सुचारुकजलोच्चला ॥ ४ ॥ सुचारुसारमुक्ताभूदंतपंक्तिमनो आँ छहरा ॥ रत्नकुंडलयुग्मेन चारुगडस्थलोज्वलां ॥ ६ ॥ कामिनीष्वतुला बाला गजेंद्रमंदगामिनी । सुकोमला चंद्रमुखी कामाधारा ४ चै|च कामुकी ॥ ६ ॥ स्वर्गमंदाकिनीतीरे स्नाता स्निग्धवरा वरा ॥ ध्यायंती गुरुपादं सा स्वगृहं गमनोन्मुखी॥ ७॥ दृष्ट्वा तस्याश्च ङ| छ|सर्वागमनंगबाणपीडितः ॥ भाद्रे चतुर्या चंद्रश्व जहार चेतनां व्रज ॥ ८ ॥ ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली॥ रथङ्क ४मारोहयामास करे धृष च तारकाम् ॥ ९॥ कामोन्मत्तः कामिनीं तां समालिष्य चुटुंब च ॥ श्रृंगारं कर्तुमुद्यतं तमुवाच गुरुङ छुप्रिया ॥ १० ॥ ॥ तारकोवाच ॥ ॥ त्यज मां त्यजू मचंद्र सुरेषु कुलपांसन ॥ गुरुपत्रीं ब्राह्मणीं च पातिव्रत्यपरायणाम् ॥ गुरु । |पर्णीसंगमने ब्रह्महत्याशतं भवेत् ॥ ११ ॥ गुरुपत्नी विप्रपत्नी यदि सा च पतिव्रता ॥ ब्रह्महत्यासहत्रं च तस्याः संगमने लभेत्ञ् ॥ १२ ॥ पुत्रस्त्वं तव मातादो धैर्यं कुरु सुरेश्वर । धिक्त्वां श्रुत्वा सुरगुरुर्भस्मीभूतं करिष्यति ॥ १३ ॥ पुत्राधिकश्च शिष्यश्च प्रियो छ| छ|मत्स्वामिनो भवान् । स्वधर्म रक्ष पापिष्ठ मामेवं मातरं त्य् ॥ १४ ॥ दास्याम् िखवधं तुभ्यं यदि मां संग्रहीष्यसि ॥ विलंब्यङ् छ|तारावचनं तां च संभोतृमुक्तंम् ॥ १६ शशाप तारा कोपेन निष्कामा सा पतिव्रता ॥ राहुग्रस्तो घनभस्तः पापदृश्यो भवा कुन्भव ॥ १६ ॥ कलंकी यक्ष्मणा ग्रस्तो भविष्यसि न संशयः ॥ चंद्र शवा तदा तूर्ण कामदेवं शशाप सा ॥ १७ ॥ तेजस्विना छ। कुकेनचित् भस्मीभूतो भविष्यसि । चन्द्रस्तारां गृहीत्वा च कृत्वापि रमणं व्रज ॥ १८ ॥ कोडे निधाय प्रययौ रुदंतीं तां शुचान्वि |