पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैं. इ. पेन सह व्रज ॥ आजगाम स्वयं ब्रह्म विधाता जगतामपि ॥ ४१ ॥ आगत्य ब्रह्मा संत्रस्तं बोधयामास भास्करम्॥ सुनिश्रेष्ठं च 2. |धर्मज्ञ धर्मज्ञानां गुरोर्गुरुः ॥.४२ ॥ ॥ ब्रह्मोवाच ॥ ॥ क्षमस्व भास्कर त्वं च साक्षान्नारायणो भवान् । युष्माकं परिपाल्या/। ८gn ॐ अ• ७९ अप्यवध्यो ब्राह्मणः सदा ॥ ६३ ॥ अहं करोम् िभवतो विप्रशापतमुल्बणम् । अत्राहमागतस्त्रस्तो भृङ्णा प्रेरितस्ततः ॥ ७६ ॥ ऊ कुटोहें प्रेरितश्चापूि कश्यपेन मरीचिन् । शंतो व सूरश्रेष्ठ साली त्वं सर्वकूर्मणाम् ॥ १५ ॥ कुत्रचूिदिव ब्रह्नस्त्वां तत्र कुचित्तज ॐणम् ॥ भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि ॥ १६ ॥ न्यूनातिरक्ते वर्षे च राहुग्रस्तो भविष्यसि । तत्रादृश्यश्च केषांचि | ||पुण्यंदृश्यो हि कस्यचित् ॥ ६७ । अन्यथा सर्वकालेन पुण्यदृश्यो भवान्भुवि ॥ त्वां दृद्धा च नमस्कृत्य सर्वे निष्पापिनो ॐ|तः ॥ ५२ ॥ इत्येवमुक्त्वा सूर्यं च बोधयामास ब्राह्मणम्॥ नम्र शापपराभूतं लजितं कोपितं व्रज ॥ ६३ ॥ हे विप्र स्वगृहं गच्छ गच्छ वत्स यथासुखम्॥ त्वत्तेजसा क्षणेनैव भस्मीभूतं भवेज्जगत् ॥ ९१ सूर्यस्त्वत्परिपाल्यश्च भवान्सूर्यस्य नित्यशः॥ परस्परं |ञ्च पूज्यश्च संबंधः पोष्यपोषकः ॥ ६६॥ हर्यंशेन क्षत्रियेण कार्तवीर्यार्जुनेन च ॥ भविष्यसि न संदेहः पराभूतो द्विजो मृतः॥ ६६ ॥ पुरा ते प्राक्तनं सर्वं कदाचिन्न हि खंडितम् ॥ नारायणश्च स्वांशेन तव पुत्रो भविष्यति ॥ ९७ ॥ त्रिसप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति ॥ मृत्युस्ते यशसो बीजं भविष्यति महीतले ॥ ६८ ॥ इत्येवमुक्त्वा ब्रह्मा च ययौ गेहं व्रजेश्वर । प्रययौ जमदग्निश्च भास्करश्च स्वमंदिरम्॥ १९॥ इत्येवं कथितं तात आख्यानं पुण्यकारकम् ॥ राहुग्रस्तो भास्करस्याप्यह ॥१८४ थो येन हेतुना ॥६० चतुर्णामुदितश्चंद्रो भाद्रे मासि सितासिते । अदृश्यो नष्टरूपश्च शूयतां येन हेतुना ॥ ६१ ॥ राहुग्रस्तःआ (