पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

_ रेणुका लषिता तत्र विधाय वाससी सती ॥ २० ॥ ॥ जमदग्निरुवाच ॥ ॥ को भवान्पंडितंमन्यो न त्वदन्योस्ति पंडितः । झ|॥ २१ ॥ अहं भृगोर्भगवतः शिष्यस्त्वं कश्यपस्य च ॥ चतुर्वेदश्च जानामि धर्माधर्मनिरूपणे॥ २२ ॥ वेदप्रणिहितो धर्मो सघन |ऊस्तद्विपर्ययः । अज्ञानी पुरुषः शश्वच्चडितश्च स्वकर्मणा ॥ २३ ॥ तेजीयसां न दोषाय वृत्तेः सर्वभुजो यथा । अन्ये भवांश्च धर्म । ॐय साक्षी सर्वे च कर्मणाम् ॥ २६ ॥ फलदाता च शास्रज्ञ यतस्त्वत्तनयः सदा ॥ न वैष्णवानां शास्तारी यूयमस्माकमेव झ्। झ|॥ २८ ॥ न वासुदेवभक्तानामशुभं विद्यते कचिव ॥ हरेः सुदर्शनं चक्रे शश्वद्रशंति वैष्णवान् ॥ २६ ॥ नारायणश्च भगवान्स्वयं ब्रह्मा च शंकरः ॥ शास्ता यमश्च नास्माकं त्वं वे नापि दिवाकर ॥ २७ ॥ राजपुत्रो यथा स्थाने वयं स्वच्छंदगामिनः ॥ शक्तोहं । |भस्मसात्कर्तु यमं सर्वसुरांस्तथा ॥ २८ ॥ महेंद्रप्रभृतीन्सूर्य क्षणेनैवावलीलया । कस्त्वं धर्मप्रवक्ता मे याहि स्वस्थानमेव चचै झ| ॥ २९ ॥ मम शतस्ता तु भगवाञ्छीकृष्णः प्रकृतेः परः । अद्य मे निर्जने स्थाने रसभंगस्त्वयाकृतः ॥ ३० ॥ मम शापात्पापदृश्यो |छै झ|राहुग्रस्तो भविष्यसि । त्रैष्टुं त्वां ये घनाः सर्वे दूरीभूता भवंति ते ॥ ३१॥ त्वामाच्छन्नं करिष्यंति वायुना प्रेरितास्तथा ॥ स्वतेजसाझे ॐ |भवान्गवदततेजा भविष्यसि।३२। मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान्भव ॥ ब्राह्मणस्य वचः श्रुत्वा भगवान्भास्करः स्वयम्झे छ|ततः मुटजलिर्भूत्वा तुष्टाव मुनिपुंगवम् ॥ ३३ ॥ ॥ श्रीभास्कर उवाच ॥ ॥ अवध्यः सर्वधर्मज्ञ धन्या मान्याः पुरस्कृताः३४४ कुनारायणश्च भगवाञ्छंभुर्बह्मा स्वयं प्रभुः ॥ गणेशधापि शेषश्च धर्मश्चापि सनातनः ॥ ३९॥ स्तुवंति ब्राह्मणं सर्वे विप्ररूपी जनार्दछु " |नम् ॥ क्षमस्व वैष्णवः शुद्धः स्वधर्म च समाचर ॥ ३६ ॥ वेष्णवानां कुतः कोपो हृदि येषां जनार्दनः । अस्माभिः पूजिता विना छ|पुष्माभिः पूजिताः सुराः॥ ७ ॥ परपस्परं स्नेहपात्रं चेदमाचरणं द्विज । अहमेव त्वया शप्तो मया शप्तो भवान्भव ॥३८॥ अन्य छ। |था मां वदंत्येवं सूर्यं निस्तेजसं जनाः ॥ पराभूतः क्षत्रियेण भविष्यसि द्विजेश्वर ॥ ३९ ॥ मरणं क्षत्रियात्रेण भवतश्च भविष्यति ॥ ङ| |ङ्खार्यस्य वचनं श्रुत्वा मुनयं प्राङ्गणः पुनः । ते शशापातिरक्तास्यः शंभुना निर्जितो भवाय ॥ १० ॥ उभयोः फलदं ज्ञात्वा ।