पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. .के. के. सर्ववेभ यथा वृक्षस्य वायसैः ॥२१॥ अहमात्मा च सर्वेशं सर्वज्ञानात्मकः स्मृतः॥ मनो ब्रह्मा च प्रकृतिर्मुदिरूपा सनातनी॥२२॥ |४|सं• ® ?

प्राणा विष्णूचेतना सा पद्मा तु चाधिदेवता । मयि स्थिते स्थिताः सर्वे गतास्तेपि गते मयि ॥ २३ ॥ अस्माभिश्च विना देहः सद्यः १८२॥ छ |पतति निश्चितम् ॥ पांचभूतो विलीनश्च पंचभूतेषु तत्क्षणम् ॥ २१ ॥न्मसंकेतरूपं च निष्फलं मोहकारणम् । शोकज्ञानिनां तात ॐ। अ• झ| ज्ञानिनां नास्ति किंचन ॥ २६॥ निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः॥ लोभादयो ह्यधर्माशास्तथाहंकारपंचमः ॥ २६ ॥ ४ |ते ब्रह्मविष्णुरुद्रांशा गुणाः सचादयस्त्रयः ॥ ज्ञानात्मकः शिवो ज्योतिरहमात्मा च निर्गुणः ॥ २७॥ यदा विशामि प्रकृतौ तदाहं झ|सगुणः स्मृतः ॥ सगुणा विषया विष्णुगह्रुद्धादयस्तथा ॥२८॥ धमों मृदंशो विषयी शेषः सूर्यः कलानिधिः॥एवं सर्वे मत्कलांशामुनिच्छु मन्वादयः सुराः ॥ २९ ॥ सर्वदेहे प्रविष्टोहं न लिप्तः सर्वकर्मसु ॥ जीवन्मुक्तश्च मद्भक्तो जन्ममृत्युजराहरः ॥ ३० ॥ सर्वसिदेखरः |आँ झ|श्रीमान्कीर्तिमान्पंडितः कविः ॥ चतुत्रिंशद्विधः सिद्धः सर्वकर्मापहारकः ॥ ३१॥ तमुपैमि स्वयं सिद्धं भक्तस्त्वन्यन्न वाञ्छति ॥ |चें |द्वाविंशतिविधं सिदं सिद्धिसाधनकारणम् ॥ ३२ ॥ मन्मुखाच्छूयतां नंद सिदमंत्रं गृहाण च ॥ अणिमा लघिमा प्राप्तिः प्राकाश्यं । ॐ|महिमा तथा ॥ ३३ ॥ ईशित्वं च वशित्वे च तथा कामावसायिता ॥ दूरश्रवणमेवेति परकायप्रवेशनम् ॥ ३४ ॥ मनोयायित्वमेवे झु छू|ति सर्वज्ञत्वमभीप्सितम् । वह्निस्तंभं जलस्तंभं चिरंजीवित्वमेवृ च॥ ३५॥ कायव्यूहं च वाक्सिदिं मृतानयनमीप्सितम ॥ bीनांॐ करणं चैव प्राणाकर्षणमेव च॥ ३६॥ ॐ सर्वेश्वरेश्वराय सर्वविनविनाशिने मधुसूदनाय स्वाहेति । अयं मंत्रो महागूढः सर्वेषां छकल्पपादपः। सामवेदे च कथितः सिदानां सर्वसिद्धिदः ॥ ३७ ॥ अनेन योगिनः सिद्धा मुनींद्राश्च सुरास्तथा ॥ शतलक्षजनेनेव = |मंत्रसिदिर्भवेत्सताम् ॥ ३८ ॥ यदि नारायणे क्षेत्रे इविष्यान्नरतो जपेत् ॥ गत्वा कुरु जपं तात काशिकां मणिकर्णिकाम् ॥ ३९ ॥४ ऊषु नारायणक्षेत्रं जलाधस्तचतुष्टयम् । अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ ४० ॥ ज्ञानं चात्र मृते लोके मूर्तिर्भवतिकें, ॐ|तस्य वै ॥ तं विनापि मंत्रेण जीवन्मुक्तो न संशयः ॥ ६७ "व्रजं कुरु पवित्रं च व्रजनाथ व्रजं व्रज ॥ पापं यद्दर्शने तात कथया १८२