पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्मखण्ड उत्तरार्दै नारायणनारदसंवादे सुस्वप्रदर्शनं नाम सप्तसप्ततितमोऽध्यायः॥।७७ l ॥ नंद उवाच ॥ ॥ श्रीकृष्ण जगतनाथडू छ||सुस्वमध वा वत्स तन्मां श्रुतो मया कथितुमर्हसि ॥ वेद्सारो ॥ नीतिसारो २ ॥ वचनं लौकिको वेदशास्त्रोक्तं वैदिकस्तथा तथा ॥वेदानुयायिनः ३॥ अधुना श्रोतुमिच्छामि ॥ श्रोतुमिच्छंति पापं येषां संतप्त च दर्शने लोकास्त्वन्मुखतस्तथाङ । यस्मिन्कर्मणि|४| ज्ञ|॥ ३ ॥ वेदानां जनकस्त्वं च वैदिकानां सतामपि । ब्रह्मादीनां सुराणां च मुनीनां जगतामपि ॥ ४ यत्त्वन्मुखांभोजात्रश्च ॥ धृतं छामाणं वचनामृतम् । तेन देहोभिषिक्तो मे वत्स विच्छेददाहनः ॥९६॥ स्वप्ने यचरणांभोजं सर्वकामफलप्रदम् ॥ ब्रह्मादयो न पश्यंतिश्च ऊतदद्य दृष्टिगोचरम् ॥ ६ ॥ अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी ॥ विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा ॥ ७ ॥ ईदृशं| ऊच दिनं वत्स कदा मम भविष्यति । त्वया ब्रह्मदिनाथेन संवादो मम पापिनः ॥ ८ ॥ कृपां कुरु कृपानाथ मम दोषं क्षमस्व च छ। ऊ|वत्सबुद्धया च दुर्नातं यत्कृतं च महेश्वर ॥ ९ ॥ ब्रझेशशेषमुनयो ध्यायंते त्वत्पदांबुजम् ॥ सरस्वती श्रुतिर्यस्य स्तवने जडतां हैं। ऊ|व्रजेत् ॥ १० ॥ इत्येवमुक्त्वा नंदश्च निरानंदः शुचाकुलः । मृच्छमाप रुदित्वा च पुत्रविच्छेदविह्वलः ॥ ११ ॥ संत्रस्तो भगवाॐ छन्कृष्णो बोधयामास यत्नतः । परमाध्यात्मिकं ज्ञानं ददौ-तस्मै जगत्पतिः ॥ १२॥॥ श्रीभगवानुवाच ॥ ॥ हे नंद जनकश्रेष्ठसँ |सर्वश्रेष्ठ व्रजेश्वर ॥ चेतनं कुरु कल्याण ज्ञानं च परमं शृणु ॥ १३ ॥ पारमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुर्लभम्। वेदशास्त्रे गोपट्टी छनीयं तुभ्यमेव ददाम्यहम् ॥१८ ॥ निबोध शूयतां नेद सानंदः सुसमाहितः ॥ जन्ममृत्युजराव्याधिर्यदभ्यासान्न जायते ॥ १९ ॥३ ॐ स्थिरो भव महाराज व्रजनाथ व्रजं व्रज ॥ ज्ञानं लब्ध्वा सदानंदः शोकमोहविवार्जतः ॥ १६ ॥ जलबुदवत्सर्वं संसारं सचराचरम् l चै। |प्रभाते स्वमवन्मिथ्या मोहकारणमेव च ॥ १७ ॥ मिथ्याकृत्रिमनिर्माणहेतुध पांचभौतिकः॥ मायया सत्यबुद्धया च प्रतीतिं जायङ् हुते नरः ॥ १८॥ कामक्रोधलोभमोहैर्वेष्टितः सर्वकर्मसु । मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः ॥ १९ ॥ निम्नतंद्रक्षुत्पिपासाकु क्षमाश्रदाद्यादिभिः॥ लंबा शांतिधृतिः पुष्टिस्तुष्टिभिश्च वेष्टितः ॥ २० ॥ मनोबुद्धिचेतनाभिः प्राणज्ञानात्माभिः सह ॥ संसक्तछ