पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वतः सुखम् ॥ पीतांबरधरां नारों पीतमाल्यानुलेपनाम् । अवगूहति यः स्खप्ने कल्याणं तस्य जायते ॥ ३६ ॥ सर्वाणि छानि प्रशंसितानि सस्मिता विप्रा रत्नभूषणभूषिता ॥ यस्य मंदिरमायाति स प्रियं लभते ध्रुवम् ॥ ३८॥ स्वप्ने च ब्राह्मणो देवो ब्राह्मणी देवकन्यका ॥] ब्राह्मणो ब्राह्मणी वापि संतुष्ट सस्मिता सती ॥ फलं ददाति यस्मै च तस्य पुत्रो भविष्यति ॥ ३९॥ ये स्वप्ने ब्राह्मणा नंद कुर्वति ॥ यद्वदंति भवेत्तस्य तस्यैश्वर्यं भवेद्धवम् ॥ १० ॥ परितुष्टो द्विजश्रेष्ठश्चयाति यस्य मंदिरम्॥ नारायणः शिवो ब्रह्माऊँ संपत्तिस्तस्य मवति यशश्च विपुलं शुभम् । पदेपदे सुखं तस्य समानं गौरवं लभेत् ॥ ४२ अकस्मादपि स्वप्ने तु लभते मुरभिं यदि ॥ धूमिलाभो भवेत्तस्य भार्या चापि पतिव्रता ॥ ४३ ॥ करेण कृत्वा हस्ती यं मस्तके स्थापयेयदि । राज्यलाभो भवेत्तस्य निश्चितं च श्रुतौ मतम् ॥ ४३ ॥ स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यति यं व्रज ॥ तीर्थस्नायी भवेत्सोपि निश्चितं च श्रियान्वितः ॥ ३॥ स्त्रप्ने ददाति पुष्पं च यस्मै पुण्यवते द्विजः ॥ जययुक्तो भवेत्सोपि यशस्वी च धनी ॐ|सुखी ॥ ६६ ॥ स्वप्ने दृष्ट्वा च तीर्थानि सौधरत्नगृहाणि छ|कश्चित्कस्में ददाति,च॥ पुत्रलाभो भवेत्तस्य संपत्तिं वा समालभेत् ॥ ६८ हस्ते कृत्वा तु कुडवमाढकं वारसुंदरी । यस्य मंदिर मायाति स लक्ष्मीं लभते ध्रुवम् ॥ ३९॥ दिव्या स्त्री यद्भदं गत्वां पुरीषं विसृजेद्विज । अर्थलाभो भवेत्तस्य दारिद्धये. च प्रयाति च झ|॥६०यस्य गेहं समायाति ब्राह्मणो भार्यया सह ॥ पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोथवा ॥६३ब्राह्मणो ब्राह्मणी वापिस्वप्नेछु झ|तस्मैप्रदीयते ॥ धान्यं पुष्पांजालं वापि तस्य श्रीः सर्वतोमुखी ॥२॥ मुक्ताहारं पुष्पमाल्यं चंदनं च लभेद्॥ स्वप्ने ददाति विप्रश्च ऑ। तस्य श्रीः सर्वतोमुखी ॥६३॥गोरोचनं पताकां वा हरिद्रामिक्षुदंडकम्। सिदान्नं च लभेत्स्वप्ने तस्य श्रीः सर्वतोमुखी॥३४॥ ब्राह्मणो नाणी वापि ददाति यस्य मस्तके छत्रं चाशुकधान्यं वा संच राजा भविष्यति॥८६॥ स्वप्ने रथस्थः पुरुषः शुकमायालुलेपूनङ ३