पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. लभेन्नरः ॥ १२॥ देवाश्रितं देवघटं सुगंघिपवनं तथा ॥ शंखं च सुंदुभिं दृझा सद्यः पुण्यं लभेन्नरः ॥ १३ ॥ शक्तं प्रवालं रजतं च सं•2a |स्फटिकं कुशसूलकम् ॥ गगाख्दं कुशं ताभं दृष्ट पुण्यं• ॥ १८ ॥ पुराणपुस्तकं शुद्धं सबीजं विष्णुयंत्रकम् ॥ स्निग्धदूर्वाक्षतं रत्नं ८५ |छ। अ•७६ गोधूलिं गोष्ठगोष्पदम् । पक्वसस्यान्वितं क्षेत्रं दृष्ट् पुण्यं लभेद्भवम् ॥ १७ ॥ रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमंडलम् सुवेषकां मुवसनां दिव्यभूषणभूषित्वाम् ॥ १८॥ वेश्यां क्षेमकरीं गंधं सुदूर्वाक्षततंडुलम् ॥ सिद्धान्नं परमानं च दृझा पुण्यं लभेन्नरः ॥७ | १९ ॥ कार्तिकीर्णिमायां च राधिकाप्रतिमां शुभाम्। संपूज्य दृष्घा नत्वा च करोति जन्मखंडनम् ॥ २१ ॥ शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् ॥ कृत्वोपवासं पूजां च करोति जन्मखंडनम् । । २२॥ जन्माष्टमीदिने भक्तो दृझा मां बिंदुमाधवम् । प्रणम्य पूजां कृत्वा च करोति ॥ २३ ॥ पौषे मासि शुक्कुरात्रौ यत्र यत्र स्थले नरः॥ पद्मायाः प्रतिमां दृष्ट्ठा करोति जन्म° ॥ २१ ॥ सप्तजन्म भवे तस्य पुत्रः पौत्रो धनेश्वरः ॥ उपोष्यैकादशी स्नात्वा प्रभाते द्वादशीदिने ॥ दृझा काश्यामन्नपूर्णा करोति ज• २८ चे मासि चतु र्दश्यां कामरूपेषु पुण्यदे ॥ दृष्ट नत्वा भद्रकालीं करोति ज• २६ अयोध्यायां च रामं च श्रीरामनवमीदिने । संपूज्य नत्वा दृष्टा च करोति. ॥ २७॥ उपोष्य पुष्करे स्नात्वा किं वा बदरिकाश्रमे॥ संपूज्य दृष्ट्वा मामेकं करोति० ॥ २८॥ दत्त्वा विष्णुपदे पिंडं विष्णु यश्च प्रपूजयेद । पितृणां स्वात्मनश्चैव करो० ॥ २९ ॥ प्रयागे मुंडनं कृत्वा दानं च कुरुते यदि । उपोष्य नैमिषारण्ये करोति. ॥ ३५॥ सिदिं कृत्वा च बदरीं भुने बदरिकाश्रमे ॥ दृष्ट्स मत्प्रतिमां नंद करोति० ॥ ३१॥ दोलायमानं गोविंदं पुण्ये हुँदावने च माम् ॥ दृशं संपूज्य नत्वा च करोति जन्म•॥ २२॥ भद्रे दृश्वा च मंचस्थं मामेव मधुसूदनम् । संपूज्य नत्वा भक्त करोति०॥ ३३ ॥ रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः॥ संपूज्य नत्वा भक्त्या च करोति. ॥ ३७ ॥