पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ स्यादपि वृदे च बालके भकस्य द्विगुणं दत्त्वा ब्राह्मणाय ॥ ६८ ॥ यो भुके शिवरात्रौ श्रीरामनवमीदिने । उपावसे च झसमर्थश्च स महारौरवं व्रजेत् ॥ ६९ ॥ कुहूौंदुसंक्रतिचतुर्दश्यष्टमीषु च ॥ नपड़ालयोनिः स्यात्स्त्रीतेलमांससेवनात् ॥ ६०॥ ॐ मत्स्यं मांसं.मसूरं च कांस्यपात्रे च भोजनम् ॥ आर्द्रकं रक्तशाकं च द्वौ च परिवर्जयेत् ॥ ६१ । अन्यथा नरकं याति कुंभीपा कं न संशयः ॥ रजस्वलानं वेश्यान्नं मदिरान्नं व्रजेश्वर ॥ ६२ ॥ यो भुक्ते ब्राह्मणो दैवाद्विभोजी स भवेद्भवम् । यदह्न/ कुरुते कर्म न तस्य फलभाग्भवेव ॥ ६३ । स भवेदशुचिर्नित्यं भस्मतं तस्य सूतकम् ॥ नारी वेश्या प्रतिज्ञेया चतुष्पुरुषगामि । न॥ ६४ ॥ पाके च पितृदेवानामधिकारो न तद्भवेत् । यद्वामयाजिनामन्नं श्राद्धदान्नभोजनम् ५ ६६॥ भुक्त्वा च नरकं याति] दें ॐ यावच्चंद्रदिवाकरौ । शूद्राणां शब्ददिवसे तदन्नं सृजते द्विजाः ॥ ६६ ॥ कुंभीपाके च पच्यंते यावद्वै ब्रह्मणः शतम् । यः शूद्रेणा छेभ्यनुज्ञातो भुक्ते श्रदरेिनेन्यतः ॥ ६७॥ सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः ॥ असिजीवी मषीजीवी देवलो वृषवाहनैः । छ| ॥ ६८ ॥ शूद्राणां शवदाही च यो हि शुद्धपतिर्दिजः। स शूद्रवहिष्कार्यस्तदनं विद्रसमं सताम् ॥ ६९ ॥ नोपतिष्ठति यः पूर्वा|४ शूद्रवदहिष्कार्यः सर्वस्मंडिजकर्मणः ॥ ७० ॥ संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥ यदह्ना इकुरुते कर्म न तस्य फलभाग्भवेत् ॥ ७१ ॥ वोममंत्रोपासकश्च ब्राह्मणो नरकं व्रजेत् ॥ नदीगमें च गर्ते च वृक्षमूले जलांतिके |” ॐ॥ ७२ ॥ देवांतिके सस्यभूमौ पुरीषं नोत्सृजेद्वधः ॥ वल्मीकमूषकोत्खातां मृदमंतर्जलां तथा ॥ ७३ ॥ शौचावशिष्ट गेहाच ॐ|नाद्द्याल्छेपसंभवाम् ॥ अंतpणिपिपील्यां च हलोत्खातां व्रजेश्वर ॥ ७८ ॥ आलवालोत्थितां चैव सस्यक्षेत्रोत्थितां तथा |ङ वृक्षमूलत्थितां नंद नदीगर्भत्थितां तथा॥ ७६ ॥ परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने । कूष्मांडशातिका या स्त्री । छ|दीपनिर्वाणकः पुमान् ।। ७६ ॥ सप्तजन्म भवेद्रोगी दार्द्र जन्मजन्मनि , प्रदीपं शिवीगं च शाळयामं मणिं तथा ॥ ७७४ १२ राममंत्रविहीन-३० या ।