पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ० ७: 1२. के. जसवंत ॥२• मत्ता हे बलवन्मुक्तमितितोहं न चिंतितः॥ अहं स्वामी च तस्यैव न मे स्वामी पिता प्रसूः२१पुत्रबुदिं परित्यज्याङसं• ? * ’

  1. , भज मां ब्रह्मरूपिणम् ॥ छित्त्वा च ब्रह्मनिगडं गोलोकं तद्रज स्वयम् ॥२२॥ कथयस्व यशोदां च गोपीं गोपगणे व्रज ॥ तैश्च सर्वेज

७ नेः शोकंत्यजस्व मंदिरं भज ॥ २३॥ इत्येवमुक्त्वा भगवान्विरराम च संसदि ॥ पप्रच्छ पुनरेवं ते नंद्यानंदसंप्लुतः ॥ २४ ॥ ४ |ॐॐ || स्य वचनं ॥ नन्द श्रुत्वा उवाच सर्वज्ञो ॥ भगवान्स्वयम् ॥ वद सांसारिकं ॥ आह्निकं ज्ञानं येन कथयामास यास्यामि भृतिभिर्न त्वत्पदम् ॥ श्रुतं मूढोई हि यव परमानंद ॥ २६ श्रुतीनां ॥ इति जनको श्रीब्रह्मवैवर्ते भवान् महापुराणे ॥ २५॥ नंद श्रीझ छु ॐ|कृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे भगवन्नंदसंवादे चतुःसप्ततितमोऽध्यायः॥ ७४ ॥ ॥ श्रीभगवानुवाच ॥ ॥ मृणु छूनंद प्रवक्ष्यामि नं च परमाद्भुतम्॥ सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम् ॥ १ ॥ न विश्वसो हि नारीषु संततं कुलटासु च ॥। झ|मोक्षमार्गार्गलास्वेव अभमायासु भूमिषु ॥ २॥ हरिभक्तेरसाध्वीनां विरुदासु युतासु च ॥ वीजरूपासु नाशानां प्रमदासु व्रजेश्वरश्च |—| ३॥ नित्यं च प्रातरुत्थाय रात्रिवासौ विद्यय ॥ अभीष्टदेवं हृत्पद्म श्राद्धे शुरुं परम् ॥ ६॥ विचित्य मनसा श्रातःकृत्यं कृत्वा कुं सुनिश्चितम् ॥ नानं करोति सुप्राज्ञो निर्मलेषु जलेषु च ॥९॥ न संकल्पं च कुरुते भक्तः कर्मेनिकृतनः ॥ स्रात्वा हरिं स्मरेत्संध्यां कृत्वा याति गृहं प्रति ॥ ६ ॥ प्रक्षाल्य पादौ प्रविशेन्निधाय धौतवाससी । पूजयेत्परमात्मानं मामेव मुक्तिकारणम् । आमे मणी यंत्रे प्रतिमायां जलेपि च ॥ तथा च विप्रे गवि च शुरुष्वेव विशेषतः ॥ ८॥ घटेष्टदलपदं च पात्रे चंदननिर्मिते ॥ आवा इनं च सर्वत्र शालग्रामे जलेन च ॥ ९॥ मंत्रानुरूपध्यानेन ध्यात्वा मां पूजयेद्धती ॥ षोडशोपचारद्रव्याणि दद्यान्मूलेन भक्तितः। ” •.वनं इदामानं वसुदामानमेव च ॥ वीरभानं शूरभातृ गोपान्पंच प्रपूजयेत् ॥ ११॥ सुनंदनंदकुमुदं पार्षदं मे सुदर्श Nछदमीरस्य राखी गंगां वसुंधराम् ॥ २ शूरं च तुळस शंखें कार्तिक्यं विनायकम् । नवमंतस्य दिक्पाला"१७ अल ज्ञां । वषट्कं च संपूज्य सर्वादौ विनविभतः ॥ गणेशं च दिनेशं च वह्नि विष्णु शिवं शिवाम् ॥ १४ ॥l®l