पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपं राजानः शास्तारं दंडधारिणाम् ॥ ८८॥ पिता माता दुग्धमुखं स्तनधं बालकं यथा ॥ । कामिन्यः कोटिकंदर्पलीलालावण्यषा रिणम् ॥ ८९॥ कंसय कालपुरुषं वैरिणं तस्य बांधवाः । मल्छा मृत्युप्रदं चैव प्राणतुल्यं च यादवाः ॥ ९० ॥ नमस्कृत्य मुनीन्वि शुभ्रान्पितरं मातरं गुरुम् ॥ जगाम मंचकाभ्याशं हस्ते कृत्वा सुदर्शनम् ॥ ९१ ॥ दृष्णू भक्तं भक्तबंधुः कृपया च कृपानिधिः ।। झ|आकृष्य मंचकात्कंसं जघान लीलया मुने ॥ ९२ ॥ राजा ददर्श विधं च सर्वं कृष्णमयं परम् । पुरतो रत्नयानं च हीरकासुरः। झ|षितम् ॥ ९३ ॥ ययौ विष्णुपदं स्फीतो दिव्यरूपं विधाय च ॥ तेजो विवेश परमं कृष्णपादांबुजे मुने ॥ ९८ ॥ निवृत्य तस्य सत्कारं ब्राह्मणेभ्यो धनं ददौ ॥ ददौ राज्यं राजछत्रमुग्रसेनाय धीमते ॥ ९६ ॥ स बभूव नृपेंद्रश्च चंद्रवंशसमुद्भवः ॥ विललाप कंस चै। झमाता पत्नीवर्गश्च तत्पिता ॥९६॥ बांधवा मातृवर्गश्च भगिनी जातृकामिनी ॥ दर्शनं देहि राजेंद्र समुत्तिष्ठ नृपासने ॥९७राज्यं रक्ष । । |धनं रक्ष बांधवं बलमेव च ॥ क्क यासि बांधवान्हित्वा त्वमनाथान्महाबल ॥ ९८ ॥ ब्रह्मादिस्तंबपर्यंतमसंख्यं विश्वमेव च॥ सर्वं चरा। चराधारं यः सृजत्येव लीलया ॥ ९९॥ श्रद्धेशशेषधर्माश्च दिनेशश्च गणेश्वरः ॥ मुनींद्रवर्गा देवेंद्रो ध्यायते यमहर्निशम् ॥ १०: वेदाः स्तुवंति यं कृष्णं स्तौति भीता सरस्वती॥ स्तौति ये प्रकृतिर्हष्टा प्राकृतं प्रकृतेः परम् ॥ १॥ स्वेच्छामयं निरीहं च निर्गुणं च । ऊनिरंजनम्॥ परात्परतरं ब्रह्म परमात्मानमीश्वरम् ॥ २॥ नित्यं ज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ॥ नित्यानंदं च नित्यं च = |नित्यमुद्विग्रहम् ॥ ३ ॥ सोबतीण हि भगवान्भारावतरणाय च। गोपालबालवेषश्च मायेशो मायया प्रभुः॥ ३ ॥ स यं इति ङ च सवज्ञो रक्षिता तस्य कः पुमान् । स ये रक्षति सर्वात्मा तस्य इंता न कोपि च॥६॥ इत्येवमुक्त्वा सर्वत्र विरराम महामुने छ। छु। ब्राह्मणान्भोजयामास तेभ्यः सर्वे धनं दृदौ ॥ ६ ॥ भगवानपि सर्वात्मा जगाम पितुरंतिकम् छित्वा च लोहनिगडं तयोमकं चकार सः । ॐ| m७॥ नम दंडलूमौ मातरं पितरं तथा ॥ तुष्टाव भक्त्या देवेशो भक्तिनम्रात्मकंधरः ॥ ८॥ ॥ श्रीभगवानुवाच् ॥ ॥ | ||पितरं मातरं विद्यमंत्रदं सुरुमेव च ॥ यो न पुष्णाति पुरुषो यावजीवं च सोऽशुचिः ॥ ९ ॥ सर्वेषामपि पूज्यानां पिता वंद्यो महान