पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०७ ७२ जे. . -रत्नभूषणभूषितम् । प्रतप्तकांचनाभासं नित्यं जन्मादिवर्जितम्॥ ६७ ॥ सा बभूव च तत्रैव गोपी चंद्रमुखी मुने ॥ गोप्यः कतिविसं• ४ ६ ,|घास्तस्या बभूवुः परिचारिकाः॥ ६८॥ भगवानपि तत्रैव क्षणं स्थित्वा स्वमंदिरम् ॥ जगाम यत्र नंदश्च सानंदो नंदनंदनः॥खें ७१ ॥ |॥ ६९॥ अथ कंसो निशायां च निद्रयां भयविह्वलः ॥ ददर्श दुःखदुवममात्मनो मृत्युसूचकम् ॥ ७० ॥ ददर्श सूर्यं भूमिस्थं च |चतुखंडं नभयुतम् । दशखंडी चंद्रबिंबं भूमिस्थं खाच्युतं मुने ॥ ७१ ॥. पुरुषान्विकृताकारान्नज्जुहस्तान्दिगंबरांन् । विधवांट्स शूद्रपत्नीं च नम्नां च च्छिन्ननासिकाम् । ७२॥ हसंत चूर्णतिलकां श्वेतकृष्णोचमूर्द्धजाम् ॥ खङ्गखर्परहस्तां च लोलजिह्वां चक्षु ॐबिभ्रतीम्॥ ७३ ॥ कुंडमालासमायुक्तां गर्दभं महिषं वृषम् । सुकरं भल्लुकं काकं गृधे कंकं च वानरम्॥ ७४ ॥ विजं कुक्कुरं नकं छु छ|भृगालं भस्मपुंजकम्॥ अस्थिराशिं तालफलं केशं कार्पासमुल्बणम् ॥७५॥ निर्वाणगावुल्क च शवं मयं चिताश्रितम् ॥ कुलालश्च छ|तेलकाराणां चक्रे वकं कपर्दकम्॥७६॥ १मशानं दग्धकाष्ठं च शुष्ककाष्ठं कुशं तृणम् ॥ गच्छंतं च कबंधं च नदंतं मृतमस्तकम्॥७७॥ |दग्धस्थानं भस्मयुतं तंडागं जलवर्जितम् ॥ दग्धमत्स्यं च लोहं च निर्वाणदग्धकाननम्। ७८॥ गलत्कुष्ठं च वृषलं नग्नं च मुक्त/ऊ) |मूर्द्धजम् ॥ अतीव रुष्टं विप्रं च शपंतं गुरुमीदृशम् ॥ ७९ ॥ अतीव रुष्टं भिक्षु च योगिनं वैष्णवं नरम् ॥ एवं दृष्ट्वा समुत्थाय कथया|| मास मातरम् ॥८०॥ पितरं भ्रातरं पत्नीं रुदंतीं प्रेमविह्वलाम् ॥ मंचकान्कारयामास स्थापयामास हस्तिनम् ॥ ८१ ॥ मल्डं सैन्यं | छ। इच योद्धारं कारयामास मंगलम् । सभां च कारयामास पुण्यं स्वस्त्ययनं शिवम् ॥ यत्नेन योजयामास योगे युक्तं पुरोहितम् ॥ ४८२॥ उवास मंचके रम्ये धृत्वा खङ्गं विलक्षणम् ॥ रणे नियोजयामास योद्वारं युद्धकोविदम्॥ ८३ ॥ वासयामास राजेंद्र अत्राह्मणस्य मुनीश्वरान् ॥ ब्राह्मणस्य सुहृद्वर्गान्धर्मिष्ठात्रणकोविदान् ॥ ८४ ॥ अथाजगाम गोविंदो रामेण सह नारद ॥ महेशस्य । चर्मष्यं बभंज तत्र लीलया ॥८८॥ शब्देन तस्य मथुरा बधिरा च बभूव ह ॥ विषादं प्राप कंसय मुदं च देवकीसुतः ॥८६॥ उपस्थिआ १४ तः सभामच्ये गजमखं निहत्य च ॥ योगी ददर्श तं देवं परमात्मानमीश्वरम् ॥८७॥ यथाहृत्पद्ममध्यस्थं तादृशं बहिरेव च! राजेंद्र