पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| श्रुत्वा दिव्यकलेवरम् ॥ ४७ ॥ शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् ॥ पीतवस्रसमासक्तं सस्मितं श्यामसुन्दरम् ॥ ६८ . में 'बभूव सोपि गोलोके पार्षदेषु च पार्षदः । कृष्णस्यागमनं तत्र सस्मार सततं वशी ॥ ६९ । अस्तं गतो दिनकरोप्यरस्वर्ड ययौ ॥४ कृष्णस्यानुमतिं प्राप्य कृष्णोपि कस्यचिह्नदम् । ६०॥ वेष्णवस्य कुर्वेिदस्य तस्मिन्नस्तधनस्य च ॥ सानंदो नंदसहितो बूळदैवादिकं ॐभिर्युतः॥६१॥ स भक्तः पूजयामास प्रणम्य श्रीनिकेतनम् । तस्मै ददौ स्वदास्यं च वरं ॥ ६२ ॥ पर्यके सुषुपुः_ ॐ |सर्वे भुक्त्वा मिष्टान्नमुत्तमम् । निद्रां च लेभे सा कुब्जा निर्देशोपि ययौ मुदा ॥ ६३ ॥ गत्वा ददर्श कुब्जां तां रत्नतल्पे च निद्वि छ। छताम् । दासीगणैः परिवृतां सुन्दरीं कमलानिव ॥ ९४ ॥ बोधयामास तां कृष्णो न दासीद्यपि निद्रिताः ॥ तामुवाच जगन्नाथो जॐ गन्नाथप्रियां सतीम्॥ ६९॥ श्रीभगवानुवाच ॥ ॥ त्यज निद्रां महाभागे श्रृंगारें देहि सुन्दरि । पुरा शूर्पणखा त्वं च भङ् ॐगिनी रावणस्य च ॥ ९६ ॥ रामजन्मनि मद्धेतोस्त्वृया कृतेि तपः कृतम् । तपःप्रभावान्मां कांतं भज श्रीकृष्णजन्मनि ॥ ६९७४ कॅमेव वक्षसि ॥ नग्नां चंकार श्रृंगारं चुंबनं चापि कासुकीपू ॥ ६९ ॥ सा सस्मिता च श्रीकृष्णं नवसंगमलजिता ॥ उचंबेछु गंडे क्रोडे तां चकार कमलं यथा ॥ ६० ॥ सुरतेर्विरतिर्नास्ति दंपती रतिपंडितौ ॥ नानाप्रकांरसुरतं बभूव तत्र नारदसँ ॥ ६१ ॥ स्तनश्रोणियुगं तस्या वीक्षितं च चकार ह ॥ भगवान्नखरैस्तीक्ष्णैर्दशनैरधरं वरम् ॥ ६२ ॥ निशावसानसमयेऊ वीर्याधानं चकार सः । सुर खसंभोगेभोगेन सूच्र्छमाप च सुंदरी ॥ ६३ ॥ तत्राजगाम तां तंद्वा कृष्णवक्षःस्थलस्थिताम् ॥ बुबुधेर्यु छन दिवारात्रं स्वर्ग मत्थं जलं स्थलम् ॥ ६४ ॥ सुप्रभाता च रजनी बभूव रजनीपतिः । पत्युर्यतिक्रमेणैव लजयेव मलीमसः ॥ |ङ्क झ|॥ ६६॥ अथाजगाम गोलोकद्वथो रणविनिर्मितः ॥ जगाम तेन तं लोकं धृत्वा दिव्यकलेवरम् ॥ ६६ ॥ चह्निशुदकाधानं ॐ - १ ब्रह्मर्दिदवदुद्भस्-० पा० ।