पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म. वै. के. झ|तम् ॥ एवंभूतं शिष्टुं ऊंचा स्थापयामास वक्षसि ॥ ६४॥ रत्नसिंहासने रम्ये नंददत्ते च नारद ॥ कृत्वा प्रदक्षिणं भक्त्या पुलकांचिंतj•२ • १६elझुविग्रहः । प्रणम्य शिरसा.श्चम तुष्टाव पुरुषोत्तमम् ॥ ९९ ॥ ॥ अक्रूर उवाच ॥ ॥ नमः कारणरूपाय परमात्मस्वरूपिणे॥ ॐ अॐ ७ |ऊ|॥ ५६॥ सर्वेषामपि विधानमीश्वराय नमोनमः ॥ पराय प्रकृतेरीशपरात्परतराय च ॥२७॥ निर्गुणाय निरीहाय नीरूपाय ॐ |स्वरूपिणे॥ सर्वदेवस्त्ररूपाय सर्वदेवेश्वराय च ॥९८॥ सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे ॥ असंख्येषु च विश्वेषु ब्रह्मविष्णुशिॐ वात्मक ॥ ५९ ॥ स्वरूपांयादिबीजाय तदीशविश्वरूपिणे॥ नमो गोपांगनेशाय गणेशेश्वररूपिणे ॥ ६० ॥ नमः सुरगणेशायझ यचेशाय नमोनमः ॥ राधारमणरूपाय राधारूपधराय च ॥ ६१॥ राधाराध्याय राधायाः प्राणाधिकतराय च । राधासाध्याय छराधाधिदेवप्रियतमाय च ॥ ६२॥ राधामाणाधिदेवाय विश्वरूपाय ते नमः ॥ वेदस्तुतात्मवेदज्ञरूपिणे । वेदिने नमः ॥ ६३ ॥ वेदाङ |धिष्ठातृदेवाय वेदबीजाय ते नमः ॥ यस्य लोमसु विश्वानि चासंख्यानि च नित्यशः ॥ ६७ ॥ महद्विष्णोरीश्वराय विश्वेशाय नमो |लोनमः ॥ स्वयं प्रकृतिरूपाय प्राकृताय नमोनमः ॥ ६६ ॥ प्रकृतीश्वररूपाय प्रधानपुरुषाय च ॥ इत्येवं स्तवनं कृत्वा मृच्छमाप |सभातले ॥ ६६ ॥ पपात सहसा भूमौ पुनरीशं ददर्श सः ॥ बहिःस्थं हृदयस्थं च परमात्मानमीश्वरम् ॥ ६७॥ परितः श्यामरू पं च विश्वस्थं विश्वमेव च ॥ अक्रूरं सृच्छितं दृष्ट्ठा नंदः सादरपूर्वकम् ॥ ६८॥ रनसिंहासने रम्ये वासयामास नारद ॥ पप्रच्छ सर्व वृत्तांतं किंस्विदृष्टमिति त्वया ॥ ६९॥ मिष्टान्नं भोजयामास कुशलं च पुनःपुनः॥ अक्रूरः कथयामास कंसवृत्तांतमीप्सितम् । ऊ॥ ७० ॥ स्वपित्रोमोंक्षणार्थं च गमनं रामकृष्णयोः ॥ इत्यनूकृतं स्तोत्रं यः पठेत्सुसमाहितः ॥ ७१ ॥ अपुत्रो लभते पुत्रमभार्यो। लभते प्रियाम् । अधनो धनमाप्नोति निर्घमिरुवीरां महीम्॥ ७२॥ हतप्रजः प्रजालाभं प्रतिष्ठां चाप्रतिष्ठितः । यशः प्राप्नोति विश्व चै| ॥१५७४ लमयशस्वी च लीलया ॥ ७३ ॥ अय सुष्वाप समये परं संहृष्टमानसः ॥ रम्ये चंपकतल्पे च कृष्णं कृत्वा स्ववक्षसि ॥ ७४ ॥ |प्रातरुत्थाय सहसा कृत्वाह्निकमनुत्तमम् ॥ स्वरथे स्थापयामास रामं कृष्णं जगत्पतिम् ॥ ७५॥ गव्यं पंचप्रकारं च नानाद्रव्यं