पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| कथयामास त्रिपुरारिं यथा सुने ॥ २९॥ सइयेंद्रनिपाततं तपः कुर्वतमीश्वरम् ॥ श्रेष्ठं ज्येष्ठं वैष्णवानां वरिष्ठं च तपस्विनम् ॥३il । पुष्करे दुष्करं तवा पाद्म पानं च पद्मजः ॥ हृञ्च तं सादरं कृत्वा उवाच किंचिदेव तम् ॥३१॥ शर्तेद्पातपर्यते कठोरंण कृशोदरम्॥४ निश्चेष्टमस्थिसारं च कृपया च कृपानिधिः ॥ ३२ ॥ संहक्षेत्रे पुरा धर्म मत्तातं चर्मिणां वरम् ॥ चतुर्दशैत्रावच्छिन्नं तपस्तवा कृशोदरम् ॥ २३ ॥ पपाठाध्यात्मिकं किंचित्कृपया च कृपानिधिः । किञ्चिच्छतेंवछिन्नमातपं तमुवाच सः॥३८॥ किंचित्सनत्कुमाऊ रं च तर्पतं सुचिरं चिरम्॥ सुतप्तमनंतं च किंचिचोवाच नारदृ ॥३॥ चिरं तप्तं कपिलं हिमशैले तपस्विनम् ॥ पुष्करे भास्करेछ किंचित्तप्तं दुष्करं तपः ॥३६॥ उवाच कुिंचित्प्रह्रादं किंचिदुर्वाससं भृगुम् ॥ एवं निगूढं भक्तं च कृपया भक्तवत्सलः ॥३७॥ क्रीडा सरोवरे रम्ये यदुवाच कृपानिधिः । शोकार्ता राधिकां तच्च कथयामि निशामय ॥ ३८॥ विरसां रसिकां हा वासयित्वा च|४ वक्षसि ॥ उवाचाध्यात्मिकं किञ्चियोगिनीं योगिनां गुरुः ॥ ३९ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ जातिस्मरे स्मरात्मानं ॐकथं विस्मरसि प्रिये . सर्व गोलोकवृत्तांतं मुदाम्नः शापमेव च ॥ ६० ॥ शापात्किचिद्दिनं दीने त्वद्विच्छेदो मया सह ॥ भविष्यति। महाभागे मेलनं पुनरावयोः ॥ ६१ ॥ पुनरेव गमिष्यामि गोलोकं तन्निजाल्यम् ॥ गत्वा गोपांगनाभिश्च गोपैगलोकवासिभिः|आँ | ६२॥ अधुनाध्यात्मिकं छिंचिद्वदामि निशामय ।शोकनं इदं सूरं सुखदं शुनसस्यच ॥ ६३ ॥ अहं सप्तरात्मा चुन्निर्हि ॐ|प्तःसर्वकर्मसु॥ विद्यमानश्च सर्वेषु सर्वत्रादृष्ट एव च॥ १४ ॥ वायुश्चरति सर्वत्रयथैव सर्ववस्तुषु ॥न च लिप्तस्तथैवाहं साक्षी च सर्वकर्मणा । म्॥ १६॥ जीवो मत्प्रतिबिंबश्च सर्वः सर्वत्रः जीविषु॥ भोक्ता शुभाभानां च कर्ता च कर्मणां सदा॥ १६ ॥ यथा जलघटेष्वेव मंडलं| चंद्रसूर्ययोः । भग्नेषु तेषु बलिष्ठस्तयोरेव तथा मयि ॥ १७। जीवः श्लिष्टस्तथा काले मृतेषु जीविषु श्रिये ॥ आचां च विद्यमानौ छु छुच सततं सर्वजंतुषु ॥ ४८॥ आधारधाहमाधेयं कार्यं च कारणं विना ॥ अये सर्वाणि द्रव्याणि नश्वराणि च सुन्दरि ॥ ४९ ॥४ झ|आविर्भावाधिका कुत्र कुसुचिन्न्यूनमेव च ॥ ममांशाः केपि देवाश्च केचिद्देवाः कलास्तथा ॥ ६० ॥ केचित्कलाः कलांशशास्तदं ४