पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नंदव्रजं शीघ्र नंदं च नंदनंदनम् । तद्धातरं च बलिनं बलमानय सांप्रतम् ॥ २९॥ कंसस्य वचनं श्रुत्वा तमुवाच स सत्यकः । |हितं सत्यं नीतिसारं परं सामयिकं तथा ॥ ३०॥ ॥ सत्यक उवाच ॥ अक्रूसुद्धवं वापि वसुदेवमथापि वा । प्रस्थापय महा| भाग नंदव्रजमभीप्सितम्। ॥ ३१ ॥ सत्यकस्य वचः श्रुत्वा वसंतं तत्र संसदि ॥ स्वर्णसिंहासनस्थं च वसुदेवसुवाच सः ॥ ३२॥ ॥ राजेंद्र उवाच ॥ ॥ तत्त्वज्ञो नीतिशास्त्राणां त्वमुपायविशारदः॥ व्रज नंदव्रजं बंधो वसुदेवसुतालयम् ॥ ३३ ॥ वृषभानं ॥ ३४॥ गृहीत्वा पत्रिकां दूता गच्छंतु च चतुर्दिशम् । पान्नुनिगणान्सर्वान्कर्तु विज्ञापनं मुदा ॥ ३८॥ नृपस्य वचनं श्रुत्वा शुष्ककंठोष्ठतालुकः ॥ उवाच वचनं ब्रह्मन् हृदयेन विदूयता ॥ ३६ ॥॥। वसुदेव उवाच ॥ नियुक्तमत्र राजेंद्र गमनं मम सांप्रतम् । विज्ञापितुं नदव्रजं वसुदेवस्य नंदनम् ॥ ३७ ॥ यया यातो नंदपुत्रो यागे ते च महोत्सवे॥ अवश्यं तद्विरोधश्च भविष्यति त्वया सह ॥ ३८ तमहं च समानीय कारयिष्यामि संयुतम् । मेव च ॥ ४० ॥ द्वयोरेकतरस्यापि सद्यो मृत्युर्भविष्यति॥ पतिष्यंति च शूराश्च नास्ति युद्धं निरामिषम् ॥ ४१ ॥ |श्रुत्वा रक्तपंकजलोचनः॥ खङ्गं हीत्वा तं हंतुं प्रययौ नृपतीश्वरः ॥ ४२॥ हाहेति कृत्वा पुत्रं च वारयामास तत्क्षणम् ॥ उग्रसेनो महाराजमतीव बलवान्मुने ॥ ३३ ॥ दूतान्प्रस्थापयामास शीघ्र प्रतिदिशं तथा । आययुर्मुनयः सर्वे नृपाश्च सपरिच्छदाः ।। ४६ ॥ दिक्पालाश्च सुराः सर्वे ब्राह्मणाश्च त |पस्विनः ॥ सनकश्च सनंदंश्च वोडुः पंचशिखस्तथा ॥ ४६ ॥ सनत्कुमारो भगवान्प्रज्वलन्ब्रह्मतेजसा ॥ कृपिलश्चासुरिः पैलःछ। सुमंतुश्च सनातनः ॥ ४७ ॥ पुलहश्च पुलस्त्यश्च भृगुश्च क्रतुरंगिराः । मरीचिः कश्यपञ्चव दक्षोत्रियवनस्तथा जश्च व्यासव गौतमश्च पराशरः । प्रचेताश्च वसिष्ठश्च संवर्तश्च बृहस्पतिः ॥ ४९ ॥ लाभ" चा झे