पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैन्मुक्तकेशान्भयंकरान् ॥ अतिरूक्षांश्च पश्यामि विशतो नगरं मम ॥ १७ ॥ नग्ननारों मुक्तकेशीं नृत्यंत च गृहेगृहे ॥ अतीव विकृ|चें छताकारां पश्यामि सस्मितां सदा॥१८॥ छिन्ननासा च विधवा महाशूद्री दिगंबरा । सा तैलाभ्यंगितं मां च करोत्यतिभयंकरी ॥१९॥ छ|निर्वाणांगायुक्ताश्च भस्मपूर्णा दिगंबराः। अतिप्रभातसमये चित्राः पश्यामि सस्मिताः ॥ २० ॥ पश्यामि च विवाहं च नृत्यगीझ झ|तमनोहरम् । रक्तवस्त्रपरीधानान्पुरुषात्रक्तमूर्धजान् ॥ २१॥ रक्तं वमंतं पुरुषं नृत्यंतं नग्नमुल्बणम् ॥ धावंतं च शयानं च पश्यामि । लै सस्मितं सदा ॥ २२॥ राहुग्रस्तं च गगने मंडलं चद्रसूर्ययोः । एककाले च पश्यामि सर्वग्रासं च बांधवाः ॥ २३ ॥ उल्कापातं छे ॐ|धूमकेतुं भूकंपं राष्ट्रविप्लुवम् ॥ झंझावातं महोत्पाते पश्यामि च पुरोहित ॥ २४ ॥ वायुना च्छिन्नस्कंधान्महीरुहान् पतिञ्च पूर्णमनांश्च ॥। |झ|तान्पर्वतधेन पश्यामि पृथिवीतले ॥ २९॥ पुरुपं छिन्नशिरसं नृत्यंतं नग्नमुच्छूितम् । मुंडमाळकरं घोरं पश्यामि च गृहेगृहे ॥ २६ ॥“ ईत्येवमुक्त्वा राजा स विरराम सभात|४ ॐ|ले॥ दृझा स्वप्नं बांधवश्च न तमुक्त्वा निशश्वसुः॥२८॥ जहार चेतनांसद्यः सत्यकश्च पुरोहितः। मत्वा विनाशं कंसस्य यजमानस्य छ। ॐ|नास् ॥२९॥ रुरोद नारीवर्गश्च पिता माता च शोकः । मेने विनाशकालं च सद्यः स्वयमुपस्थितम्॥३०॥ इति श्रीब्रह्मवैवर्ते महाडू छ|पुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे कंसदुःस्वप्रकथनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ श्रीनारायण छ। ४lउवाच ॥ ॥ सर्व कृत्वा परामर्श सत्यकश्च पुरोहितः ॥ बुद्धिमान्छुक्रशिष्यश्च तमुवाच हितं मुने॥ १ ॥ ॥ सत्यक उवाच ॥ |छु | छुभयं त्यज महाभाग भयं किं ते मयि स्थिते ॥ कुरु यागं महेशस्य सर्वारिष्टविनाशनम् ॥ २॥ यागो धनुर्मखो नाम बह्वन्नो बहुदछु छ|क्षिणः॥ दुःस्वप्नानां नाशकरः शत्रुभीतिविनाशकः ॥ ३ ॥ आध्यात्मिकमाधिदेवमाधिभौतिकसुत्कुटम् ॥ एषां त्रिविधोत्पातानां|४ खंडन भूतिवर्धनः ॥ ४ ॥ यागे समाते शंभुश्च जरामृत्युहरं वरम् ॥ ददाति साक्षाद्भवति दाता च सर्वसंपदाम् ॥६॥ चकारेमें च|४॥ छ|यागं च पुरा बाणो महाबलः ॥ नंदी परशुरामश्च भङध बलिनां वरः ॥६॥ पुरा ददौ धनुरिदं शिवो नदीधराय च॥ यागेन भूत्वा |—|