पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झु |दतः ॥ ७ ॥ भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम् । मर्कटीडंभतुल्यां च लंकां पश्यामि सुव्रते ॥ ७९ ॥ सूत्रतुल्यंछु छसमुद्रं च शरावमिव भूतलम् ॥ पिपीलिकासंघमिव ससैन्यं रावणं तथा ॥ ७६ ॥ संहतुं च समर्थाहं मुहूर्तार्धेन लीलया । रामप्रतिछु छज्ञारक्षार्थं न हनिष्यामि सांप्रतम् ॥ ७७॥ स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि ॥ वानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः ॐ|उवाच वचनं भीता सीता रामपतिव्रता ॥ ७८ ॥ ॥ सीतोवाच ॥ मे रामो मच्छोकर्णवदारुणाव ॥ ७९| ॥ अये जीवति ॥ झ|अपि मे कुशली नाथः कौसल्यानंदनः प्रभुः ।। कीदृशश्च कृशगश्च जानकीजीवनोधुना ॥ ८० ॥ किमाहारश्च किं भुक्ते मम ॐ प्राणाधिकः प्रियः ॥ अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम् ॥ ८१ ॥ अपि सत्यं स सन्नदो न शोकेन इतः प्रभुः ॥ अपि कुस्मरति मां पाप स्वामिनो दुःखपिणीम् ॥८२॥ मदर्थे कति दुखं वा संप्राप स मदीश्वरः ॥ हारो नारोपितः कंठे पुरा व्यवडू छुहितो रतौ ॥ ८३ ॥ अधुनैवावयोर्मध्ये समुद्रः शतयोजनः । अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम् ॥ ८८ ॥ कांतं शांतं ॐ |नितांतं च धर्मिष्ठं धर्मकर्मणि। अयि सेवां करिष्यामि पदपले पुनः प्रभोः ॥६॥ पतिसेवाविहीनाया मूढाया जीवनं वृथा ॥ छै| ||अयि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः ॥ ८६ ॥ मच्छोकसागरे मग्नो भग्नदंप मया विना ॥ वीराणां प्रवरो धर्मी देवकल्पैश्च/छ झ|देवरः ॥ ८७ ॥ अपि सत्यं स सन्नदो मत्प्रभोरनुजः सदा ॥ अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम् । प्राणोनमर्माधिकं प्रेम्णाङ झ!धन्यं पुण्यस्वरूपिणम् ॥८८॥ इत्येवं वृचनं श्रुत्वा दत्तू प्रत्युत्तरं शुभम्॥ भस्मीभूतां च लंकां च चकार लीलया सुने ॥८९ |ङ| पुनः प्रबोधं तस्यै च दत्त्वा वायुसुतः कपिः । प्रययौ लीलया वेगाधंत्र राजीवलोचनः ॥ ९० ॥ सर्वं तत्कथयामास वृत्तांतं मातुङ रेख च ॥ सीतामंगलवृत्तांतं श्रुत्वा रामो रुरोद च ॥ ९१ ॥ रुरोदोचेर्लक्ष्मणश्च सुग्रीवधापि नारद ॥ वानरा रुरुदुः सविं महाबलपराङ्क छुकमाः ॥ ९२॥ निबध्य सेतुं लंकां च प्रययौ रघुनंदनः ॥ ससैन्यः सानुजः शीथं सन्नदधापि नारद ॥ ९३ ॥ निहत्य रावणं रामोङ छ|रणं कृत्वा सबांधवम् ॥ चकार मोक्षणं ब्रह्मन् सीतायाश्च शुभेक्षणे ॥ ९४ ॥ कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् । अयोध्यां|४|