पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गच्छ मेनुजम् ॥ हुखं प्रियोन्यां प्रभजेदितरं च सुखालयम् ॥ ३४ ॥ रामस्य वचनं श्रुत्वा प्रययौ लक्ष्मणं मुदा ॥ ददर्श लक्ष्मणं ॐ शांतं कांतं च लक्षणान्वितम् ॥ ३८ ॥ मां भजस्व महाभागेत्युवाच् च पुनःपुनः । लक्ष्मणस्तद्वचः श्रुत्वा तामुवाच कुतूहलात् । | ३६ ॥॥। लक्ष्मण उवाच ॥ ॥ विहाय रामं सर्वेशं हे मूढे दासमिच्छसि । सीतादासी च मत्पत्नी सीतादासोहमेव च/कैं। छ|॥ ३७ ॥ भव सीतासपत्नी त्वे गच्छ रामं मदीश्वरम् ॥ तव पुत्रो भविष्यामि सीतायाश्च यथा सति ॥ २८ ॥ लक्ष्मणस्य वचः |चें ॐ|श्रुत्वा कामेन हृतमानसा ॥ उवाच लक्ष्मणं मूढा शुष्ककंठोष्ठतालुकी ॥ ३९ ॥ ॥ कूर्पणखोवाच ॥ ॥ यदि त्यजसि मां मूढ|छु। ॐकामात्स्वयमुपस्थिताम् । सः ॥ रंभाशापेन दक्षश्च । छागमस्तो युवयोश्च विपफत्तिश्च बभूव सः ॥ भविष्यति ४१ ॥ स्त्रवैद्यश्चोर्वशीशापाद्यज्ञभागविवर्जितः न संशयः ॥ ४० ॥ ब्रह्मा च मोहिनीं ।रूपहीनः त्यक्त्वा कुबेरश्च विश्वेऽपूज्यो मेनाशापेन बभूव छु की। कुलक्ष्मण ॥ ४२ ॥ कामो घृताचीशापेन बभूव भस्मसाच्छिवाव ॥ .बलिर्मदालसाशापाद्धष्टराज्यो बभूव ह ॥ ४३ ॥ शापेन मिश्रके । झ|श्याश्च हतभार्यो बृहस्पतिः। मम् शापात्तथा रामो हुतभार्यो भविष्यति ॥ ९३ कामातुरां यौवनस्थां भार्यां स्वयमुपस्थितूम् |ङ्क ॐ न त्यजेद्धर्मभीतश्च श्रुतं माध्यंदिने पुरा ॥ ६९ ॥ इह त्यक्त्वा विषद्वस्तः परत्र नरकं व्रजेव ॥ श्रुत्वा शूर्पणखावाक्यमर्धर्चश्रेण|. छ|लक्ष्मणः ॥ ६६ ॥ चिच्छेद नासिकां तस्याः क्षुरधारेण लीलया । तस्या भ्राता च युयुधे बलवान्खरदूषेणः ॥ ९७ ॥ ससैन्योट्स झलकॅमणास्त्रेण स जगाम यमालयम् । चतुर्दशसहखं च राक्षसान्खरदूषणम् ॥ ४८ ॥ मृतान्दृष्ट्ठा शूर्पणखा भत्सैयामास रावणम् ॥ |” सर्व निवेदनं कृत्वा जगाम् दुष्करं तदा ॥ ६९ ॥ ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करं तपः ॥ उवाच तादृशीं दृङ् निराहारां तपस्विडू ॐनीम् ॥६०॥ सर्वज्ञस्तन्मनो मत्वा कृपासिंधुश्च नारद ॥९१॥ ॥ ब्रह्मोवाच ॥ ॥ अप्राप्य रामं दुष्प्रापं करोषि दुष्करं तपः। ॐ|जितेंद्रियाणां प्रवरं लक्ष्मणं धर्मलक्षणम् । ब्रह्मविष्णुशिवादीनामीश्वरं प्रकृतेः परम् ॥६२॥ जन्मांतरे च भर्तारं प्राप्स्यसि त्वं वराननेछु ३ १ भजेत्प्रियजनं दुःखम्-इ० पा°।