पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ङ. वै. कैकेयी शोकविह्वला ॥ १३ ॥ वृयामास् राजनं पूर्वमंगी वरम् । रामस्य वनवासं च राजत्वं भरतस्य च ॥ १e ॥ वरं दातुं सं० ४ द. महाराज़ नेयेष प्रेममोहितः ॥ धर्मसत्यभयेनैवोवाच रामो नृपं सुधीः ॥ १५ ॥ ॥ श्रीराम उवाच ॥ ॥ तडागशतदानेन यंत्षुङ्क अ५६॥ |ण्यं लभते नरः ॥ ततोधिकं च लभते वापीदानेन निश्चितम् ॥ १६ ॥ दशवापीप्रदानेन यत्पुण्यं लभते नरः । ततोधिकं च लङ् अ• ६२ |भते पुण्यं कन्याप्रदानतः ॥ १७ ॥ दशकन्याप्रदानेन यत्पुण्यं लभते नरः ॥ ततोधिकं च लभते यज्ञेकेन नराधिप ॥ १८॥ शत आ यज्ञेन यत्पुण्यं लभते पुण्यकृजनः। ततोधिकं च लभते पुत्रास्यदर्शनेन च ॥ १९॥ दर्शने शतपुत्राणं यपुण्यं लभते नरः । |तनृण्यं लभते नूनं पुण्यवान्सत्यपालना Iत् ॥ २० ॥ न हि सत्यात्परो धर्मो नानृतात्पातकं परम् । न हि गंगासमं तीर्थं न देवः । केशवात्परः ॥ २१ .नास्ति धर्मात्परो बंधुर्नास्ति धर्मात्परं धनम् । धर्मात्प्रियः परः को वा स्वधर्मे रक्ष यनतः ॥ २२ तात अखं भ्रमन् । वनवासं करिष्यामि सत्यस्य पालनाय ते ॥ २४ ॥ कृत्वा सत्यं च शेपः वा ॥ न कुर्यात्पाल छु। |नं यो हि भस्मतं तस्य सुतकम् ॥ २६ ॥ कुंभीपाके स पचति यावच्चंद्रदिवाकरौ । ततो सूको भवेत्कुडी मानवः सप्तजन्मसु ॥ २६ ॥ इत्येवमुक्त्वा श्रीरामो विधाय वल्कलं जटाम् । प्रययौ च महारण्ये सीतया लक्ष्मणेन च ॥ २७ ॥ पुत्रशोकान्महाराज |स्तत्याज स्वतनं मुने ॥ पालनाय पितुः सत्यं रामो बभ्राम कानने ॥ २८ ॥ कालांतर महारण्ये भगिनी रावणस्य च कुंती कानने घोरे भत्री साईं सुकौतुकात् ॥ २९॥ ददर्श रामं कुलटा कामार्ता राक्षसी तदा ॥ पुलकांचितसर्वागी मृच्छैमाप स्मरेण च ॥ ३० ॥ छुवाच ॥ ॥ हे राम हे घनश्यांम रूपधाम गुणान्वूित । भावानुरक्तां वनितां मां गृहाण मुनिर्जने ॥ ३२॥ श्रुत्वा शूर्पणखवाक्यं ॥१५६ ४|धर्म संस्मृत्य धार्मिकः ॥ उवाच मधुरं वाक्यं शापभीतश्च नारद ॥ ३३ ॥ श्रीराम उवाच ॥