पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

||त्यक्ष्यामि च तथापि च परवीर्यं च बिभ्रतीम् ॥६॥ परभोग्या च या कान्त साऽभूदा सर्वकर्मसु ॥त यो गच्छेन्मह्मसूढ़ो नरकं हैं। तस्य कल्पकम् ॥ ९१ ॥ अग्नं विष्ठा जलं सूत्रं परभोग्याध निश्चितम् । उपस्पृशेन्न तस्याश्च इति पुण्यं पुराकृतम् ॥ ६२ ॥ अनिच्छ| |या रतिं च गृहे श्रृंगारे ॥ पश्याद्भूव स्त्री जारेण ते ज्ञानं न दुष्यति मां दृष्ट्ठा । दुष्टा च निशामय स्त्री निश्चितं ॥ ९४ साध्वी ॥ गच्छगच्छ स्वेच्छाशृङ्गारकर्मणि महारण्यं भव ॥ पाषाणरूपिणी ९३ ॥ त्वं शी ॥ स्वामिनं रामपादांगुलिस्पर्शात्सद्यः मत्वा सुखं भुक्त्वाआ ॐ ॐ|पूता भविष्यसि ॥ ६६ ॥ म संप्राप्स्यसि तत्पुण्यात्पुनरेवागमिष्यसि ॥ गच्छ कांते महारण्यमित्युक्त्वा तपसे ययौ ॥ ६६ ॥ ४॥ ॐइत्येवं कथितं सर्वं महेंद्रदर्पभंजनम् । पुनः संप्राप्य लक्ष्मीं च विभोश्च कृपया मुने ॥ ९७॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्ण छ। ॐजन्मखण्डे उत्तरार्धे नारायणनारदसंवादे एकषष्टितमोऽध्यायः ॥ ६१ ॥ नारद उवाच ॥ ॥ ब्रह्मन् केन प्रकारेण रामो दाशर सँ फुल स्वयम् ॥ । चकार मोक्षणं - श्रीनारायण कुत्र युगे उवाच गौतमयोषितः ॥ ॥ ब्रह्मणा ॥ १॥ प्रार्थितो रामावतारं विष्णुर्जातो सुखदं समासेन दशरथात्स्वयम् मनोहरम् ॥ ॥ कौशल्यायां कथयस्व महाभाग च भगवांस्त्रेतायां श्रोतुं कौतू च | कैंआँ । मम ॥ २ ॥ मुदान्वितः ॥ ३ ॥ कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च॥ लक्ष्मणश्चापि शत्रुनः सुमित्रायां गुणार्णवः ॥ ६॥ विश्वामित्रप्रेषितश्चङ्क झश्रीरामभ सलक्ष्मणः । प्रययौ मिथिलां रम्यां सीताम्हणहेतवे ॥९॥ दूङ् पाषाणरूपां च रामो वूनि कामिनीम् । विश्वामित्रं छे | पप्रच्छ कारणं जगदीश्वरः ॥रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः। उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च ॥ ७ ॥४॥ झुकारणं तन्मुखाच्छुत्वा रामो भुवनपावनः । पस्पर्श पादांगुलिना सा बभूव च पद्मिनी ॥८॥ सा राममाशिषं कृत्वा प्रययौ भर्तृमंदि आरम् । शुभाशिषं ददौ तस्मै भार्यां संप्राप्य गौतमः ॥ ९॥ रामस्स मिथिलां गत्वा धनुर्भगं शिवस्य च ॥ चकार पाणिग्रहणं सीतयाउँ शै|चैव नारद ॥ १० ॥ कृत्वा विवाहं राजेंद्रो भृगुदपं निहत्य च ॥ अयोध्यां प्रययौ रम्यां क्रीडाकौतुकमंगलैः ॥ ११॥ राजा पुत्रं नृपैरों ॐ कर्तुमियेष कृतसादरम् । । सप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान्॥ १२ ॥ कृताधिवासं श्रीरामं सर्व मंगलसंयुतम् ॥ दृश्वा भरतमाता चै।