पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| वेदनया पुरा ॥ ८ ॥ छर्दिश्च ऋषयो मनवस्तथा ॥ देवाश्च लजिताः सर्वे मृततुल्यो बृहस्पतिः ॥ ९ ॥ तदा सहस्रवर्षे च | छ|तपस्तवा रवेः पुरा ॥ रखेर्धरणेस सहस्राक्षो बभूव ह ॥ १०॥ कलंकरूपमिंद्रस्य चक्षुर्निकरं परम् ॥ यथा चंद्रे कृलंकअङ्क |तारकाहरणादभूत् ॥ ११ ॥ नारद उवाच ॥ ॥ ब्रह्मन् केन प्रकारेण जहार गौतमप्रियाम् । महासतीमहल्यां च पूज्यां भुवनङ ॐ|पावनीम् ॥ १२॥ शुद्धशयां महाभाग निर्मलां कमलाकलाम् ॥ एतद्वेदितुमिच्छामि वद वेदविदां वर ॥ १३ ॥ ॥ श्रीनारायण|ऊ। ॐउवाच। ॥ पुष्करे तीर्थयात्रायां सूर्यपर्वणि नारद ॥ तत्रागतामहल्यां च ददर्श पाकशासनः ॥१४॥ सुस्मितां मुदतीं शतां पीनश्रो दें। छ|णिपयोधराम् ॥ मुच्छमवाप चंद्ध दृधिमात्रेण तत्क्षणाव ॥ १९ ॥ अथापरदिने तां च दृष्ट्रा मंदाकिनीतटे । एकाकिनीं|ऊ| |४|सुस्मितां च स्नात नग्नां सललिताम् ॥ १६ ॥ दृष्ट्वा श्रोणिं स्तनयुगमतीव विपुलं हरिः ॥ मृच्छमवाप कामातों जहार चेतनां हैं। ४पुनः ॥ १७ ॥ क्षणेन चेतनां प्राप्य गत्वा कामी तदतिकम् ॥ उवाच शक्ष्णया वाचा विनयेन पतिव्रताम् ॥ १८ ॥ ॥ महेंद्र छ, |ऊउवाच ॥ ॥ अहो गुणेमहो रूपमहो किं वा नवं वयः । अहो किं वा मुखश्रीस्ते शरच्चंद्र विनिंदती ॥ १९॥ अहो कटाक्षे कुटिलं छ। | |छ|पुंसां चित्तविकर्षणम् । किमहो लोचनं पद्मप्रभामोचनमीप्सितम् ॥ २० ॥ गमनं रमणीयं च गजखंजनभञ्जनम् ॥ अहो वाक्यं|छ। ॐ|तु मधुरं पीयूषादपि दुर्लभम् ॥ २१॥ किमहो विपुलश्रोणी कोमाधारा मनोहरा । कामदा कामुकायैव मुनिमानसम्णेहिनीकें ॐ|॥ २२॥ अतीव कठिना पीना रंभास्तंभविडंबिता ॥ अहो नितंबयुगलं वर्तुलं चंद्रबिल्व्व्_॥ २३ ॥ श्रीयुक्तं श्रीफलयुगतुल्यं ते— |ऊ|स्तनयुग्मकम् । अत्युन्नतं सुकठिनं त्रैलोक्यचित्तमोहनम् ॥ २४॥ अहो किं वा तपस्तेपे गौतमश्च तपोधनः ॥ संप्राप यत्फलेनैवछ कुसुत सुन्दरीं वराम् ॥२९॥निषेव्य प्रकृतिं दुर्गा विष्णुमाय सनातनीम्॥ लक्ष्मीं च लक्ष्मीसदृशीं तपसा प्राप्य पद्मिनीम् ॥२६॥४ |सुकोमलां सुवदनां ललनां नलिनाननाम् ॥ शुद्धां च सुदतीं श्याम न्यग्रोधदलमध्यमाम् ॥ २७ ॥ त्वत्पालनं च जानामि कामशा |3|त्रविचक्षणः ॥कामो वा कामुकभृद्रः किं त्वां जानाति गौतमः ॥ २८॥ मी प्रशंसंति नित्यं ते कामशास्त्रविचक्षणाः॥ उर्वश्या