पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तम् ॥ २६ ॥ इत्युक्त्वा प्रणतो राजा तुष्टाव च रुरोद च ॥ दृष्ट्वा ते कातरं धूपसूचुः परहितेषिणः ॥ २७ ॥ ॥ अषय ऊचुः । ॥ वरं वृणीष्व हे वत्स यत्ते मनसि वांछितम् सर्वं दातुं वयं शक्ता नासाध्यं नश्च किंचन ॥ २८ ॥ इंद्रत्वं वा मनुत्वं वा चिरायुर्वा ततः परम् ॥ सप्तद्वीपेश्वरत्वं चाप्यतीव सूचिरं सुखम् ॥ २९ ॥ अथापि सर्वसिद्धित्वं सर्वेश्वर्यं सुदुर्लभम् । मुक्तिं व्झे। |बृहरिभक्तिं वा तपसा या सुदुर्लभा ॥ ३० ॥ किमीप्सितं ते हे वत्सू चूहि नः सांप्रतं मुदा । सर्व तुभ्यं प्रद्यैव यास्यामस्तपसे हैं। मुदा ॥ ३१ ॥ युगलक्षसमं यच्च क्षणं कृष्णाचनं विना ॥ दुर्दिनं दुर्दिनं यत्तध्यानसेवनवर्जितम् । ३२ ॥ विना तत्सेवनं यो हि झ. छ|विषयान्यं च वांछति ॥ विषमत्ति प्रणाशयि विहायामृतमीप्सितम् ॥३३॥ ब्रह्मा शिवश्च धर्मश्च विष्णुश्चपि महान्विराट् ॥ गणेशश्च दिनेशश्च शेषश्च सनकादयः ॥ ३४ ॥ एते यच्चरणभोजं ध्यायेतोहर्निशं मुदा ॥ जन्ममृत्युजराव्याधिहरं तन्निरता वयम् ॥ ३८॥ ऋतेषां च वचनं श्रुत्वा तानुवाच नृपेश्वरः। सलज्जितो नम्रवक्रो मायामोहितमानः ॥ ३६ ॥ ॥ नहुष उवाच ॥ ॥ सर्व दातुं समर्थाद्य यूयं च:भक्तवत्सलाः। अधुना देहि मे तूर्णं शचीदानमभीप्सितम् ॥ ३७ ॥ सप्तर्षिवाहनं कांतं शचीच्छति महा ॥ ३८॥ नहुषस्य वचः श्रुत्वा मुनयश्च परस्परम् । अत्युच्चेहसुः सर्वे कौतुकेन चः। ॐनारद ॥ ३९ ॥ राजानं मोहितं मत्वा वेष्टितं विष्णुमायया ॥ चक्रुः प्रतिज्ञां वोढं च कृपया दीनवत्सलाः ॥ ४०.॥ चक्रुः स्कंधे तच्छिबिक मुक्तामाणिक्यभूषिताम्॥ राजा ययो भुवेषश्च रत्नभूषणभूषितः ॥ ६॥ ६५ चातिविलंबं च भर्सयामासतानृपः ॥ हैं। |फुधा शशाप दुर्वासाधाग्रगामी च वर्मनि ॥ ४२ ॥ महानगरो भूत्वा पत वै मूढमानस में दर्शनाद्धर्मपुत्रस्य तव मोक्षो भविः। |प्रहस्य मुनिसत्तमाः॥ राज पपात तच्छापात्सर्वो भूत्वा महामुने ॥ ६९॥ शची जगाम तच्छुत्वा गुरुं नत्वामरावतीम् ॥ ययौ |बृहस्पतिः शेषं यत्रैबः पद्मतंतुषु ॥ ६६ ॥ गत्वा सरोवराभ्याशमाजुहाव सुरेश्वरम् । अतिप्रसन्नवदनः कृपया च कृपानिधिः ॥४७४